________________
पञ्चममध्ययनम् (५)
उत्तराध्ययन याकल्पितानि व्रतिलिङ्गान्यपि, किं ? पुनर्गार्हस्थ्यमित्यपिशब्दार्थः, न नैव त्रायन्ते नरकादिदुर्गतेः, कमित्याह-दुःशीलं
दुराचारं 'परिआगयंति' पर्यायागतं प्रव्रज्यापर्यायं प्राप्त, आपत्वाच याकारस्यैकस्य लोपः। न हि कषायकलुषचेत॥१७२॥
सोऽतिकष्टहेतुरपि बहिर्बकवृत्तिर्नरकादिकुगतिनिवारणायालं ! ततो न लिङ्गधारणं वैशिष्ट्यहेतुरिति सूत्रार्थः ॥२१॥18 ननु ? कथं गृहाद्यभावेपि तेषां दुर्गतिरिति चेदुच्यते- .. मूलम्-पिंडोलएव दुस्सीले, नरगाओ न मुच्चई। भिक्खाए वा गिहत्थे वा, सुबए कमई दिवं ॥२२॥
व्याख्या-पिंडोलएवत्ति' वा-शब्दोऽपि शब्दार्थस्ततश्च पिण्डावलगकोऽपि खीयाहाराभावतो भैक्ष्यसेवकोपि, आस्तां गृहादिमान् , दुःशीलो नरकात्स्वकर्मोपस्थापितात् सीमन्तकादेन मुच्यते । तत्र चोदाहरणं तथाविधद्रमकः
तथाहि द्रमकः कोपि, पुरे राजगृहेऽभवत् ॥ स च भिक्षाकृते नित्यं, बभ्राम सकले पुरे ॥१॥ वैभारगिरिपाश्वेस्थ-मुद्यानं स गतोन्यदा ॥ उद्यानिकार्थमायातं, जनं भुञ्जानमैक्षत ॥ २॥ ततः स तत्र भिक्षार्थ, पयेभ्राम्यन्मु
हुमुहुः ॥ वदन्नुच्चैः खरं दीन-वचांसि रसलोलुपः॥३॥न तु कोपि ददौ तस्मै, भाग्यहीनाय किञ्चन ॥ ततः प्रद्विहाएचित्तः स, दुष्टधीरित्यचिन्तयत् ॥ ४ ॥ अमी हि कुक्षिम्भरयो, भक्षयन्त्यखिलं खयम् ॥ दीनाय न तु मे खल्प-1 मपि यच्छन्ति निर्दयाः॥५॥ तदमूनुपवैभारं, निविष्ठान् दुष्टचेतसः ॥ कयाचिच्छिलया तूर्ण, चूर्णयामीति चिन्त
१ पिण्डं परदत्तग्रासमवलगते सेवते इति पिण्डावलगः स एव पिण्डावलगकः ।
॥१७२॥