________________
ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यागो भक्तपरिज्ञा तया मरणं भक्तपरिज्ञामरणम् १५ । इंग्यते प्रतिनियतदेश एव चेष्ट्यते यत्र तदिङ्गिनीमरणं, इदश्च चतुर्विधाहारप्रत्याख्यानवतो नियमितप्रदेशे खयमेवोद्वर्तनादि कुर्वतो मुनेः स्यात् १६ । पादपो वृक्षः, उपशब्दः सादृश्य, ततः पादपमुपगच्छति सादृश्येन प्राप्नोतीति पादपोपगमनं, अयं भावः-यथा पादपः पतितः समं विषममित्यचिन्तयन्निश्चलमास्ते परप्रयोगात्तु कम्पते, तथायमपि भगवान् यदङ्गं प्रथमतो यत्र समे विषमे वा पतितं तत्तत्रैव स्थापयति न तु खतश्चलयतीति १७ । इदश्चान्त्यमरणत्रयं यद्यपि वैमानिकत्वमुक्तिलक्षणसमानफलदं, यदुक्तं-"एवं पञ्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ य देवो, हविज अहवा वि सिज्झेजा ॥१॥" तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेवोत्तरोत्तरं सम्भवतीति विशेषात् प्रथमं कनीयः, द्वितीयं मध्यं, तृतीयं ज्येष्ठमिति ध्येयं । एषु च साध्वीनामाद्यमेव । यदाहुः"सबावि अ अज्जाओ, सवेवि अ पढमसंघयणवजा । सत्वे वि देसविरया, पचखाणेण उ मरंति ॥" अत्र हि प्रत्याख्यानशब्देन भक्तपरिज्ञैव ज्ञेया। इङ्गिनीमरणं.तु विशिष्टतरधृतिसंहननवतामेव स्यादित्यार्यिकानिषेधादेवावसीयते, पादपोपगमनं तु विशिष्टतमधृतिमतां वज्रर्षभनाराचसंहननवतामेव स्यादुक्तञ्च-“पढमंमि अ संघयणे, वटुंतो सेलकुडसामाणो । तेसिपि अ वुच्छेओ, चउदसपुवाण बुच्छेए ॥१॥” इत्युक्तः संक्षेपान्मरणविभागो विस्तरतस्तु बृहट्टीकातो ज्ञेयः। एपाञ्च मध्ये "धीरेण वि मरिअवं, काउरिसेण वि अवस्स मरिअवं । तम्हा अद