________________
उत्तराध्ययन
पञ्चममध्ययनम् (५)
॥१६५॥
यमरणंति" वलतां संयमान्निवर्तमानानां, दुश्चरं तपश्चरणं कर्तुं व्रतं मोक्तुञ्चाशकवतां कथञ्चिदस्माकमस्मान्मुक्तिरस्तु इति ध्यायतां यन्मरणं तद्वलन्मरणं, एतच भग्नव्रतपरिणामानां मुनीनामेव स्यात् ४ । वशेन इंद्रियविषयविषयेण परवशत्वेन आर्ता दीपशिखावलोकनाकुलपतङ्गवदाकुलिता वशास्तेिषां मरणं वशार्त्तमरणं ५। अन्तः शल्यं लज्जादिवशादनालोचितदुराचाररूपं येषां ते अन्तःशल्यास्तेषां मरणमन्तःशल्यमरणं, इदश्चातीव दुष्टं यदाहु:-“एवं ससल्लमरणं, मरिऊण महाभए दुरंतंमि ॥ सुचिरं भमंति जीवा, दीहे संसारकंतारे ॥६॥"तब्भवत्ति" यस्मिन् भवे. साम्प्रतं प्राणी वर्त्तते तद्भवयोग्यमेवायुर्बद्धवा पुनस्तत्क्षयेण यदा म्रियते तदा तद्भवमरणं, इदश्च संख्यातवर्षायुषां नृतिरश्चामेव, न त्वसंख्यातवर्षायुपां नृतिरश्चां देवनारकाणां च, तेषां पुनरनन्तरं तद्भवाभावात् ७ । बालानां मिथ्यादृशामविरतसम्यग्दृशां वा मरणं बालमरणम् ८ । पण्डितानां सर्वविरतिमभ्युपगतानां मरणं पण्डितमरणम् ९॥ मिश्राणां बालपण्डितानां देशविरतानां मरणं मिश्रमरणम् १० । छद्मस्थानां मतिश्रुतावधिमनःपर्यायज्ञानवतां वतिनां मरणं छद्मस्थमरणम् ११ । केवलिनां उत्पन्नकेवलानां मरणं केवलिमरणम् १२ । विहायसि आकाशे भवं वैहायसं, अयं भावः-ऊर्द्ध वृक्षशाखादावुद्वन्धनेन भृगुपातकूपपातशस्त्रादिभिर्वा मरणं वैहायसमरणं १३ । गृङ्ग्ररुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च स्पृष्टं स्पर्शनं यत्र तद्भ्रस्पृष्ट, इदश्च मृतगजादिशवान्तः प्रविश्य गृध्राद्यैरात्मानं भक्षयतः स्यात् १४ । भक्तं भोजनं तस्य, उपलक्षणत्वात् पानादेश्च । परिज्ञा, इदं मया भूरिशो भुक्तमेतद्धेतुकञ्चायद्यमिति,
॥१६५॥