________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
॥१६॥
मूलम्-मंदा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं न कुजा ।
___ रक्खिज कोहं विणइज माणं, मायं न सेवे पयहिज लोहं ॥ १२ ॥ व्याख्या-मन्दयन्ति विवेकिनभपि जनमज्ञतां नयन्तीति मन्दाः, च समुच्चये, स्पर्शाः शब्दाद्याः, बहून् लोभयन्ति मोहयन्तीति बहुलोभनीयाः, अनेन तेषामाक्षेपकत्वमुक्तं, 'तहप्पगारेसुत्ति' अपेर्गम्यमानत्वात्तथाप्रकारेष्वपि बहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु मनश्चित्तं न कुर्यान्न निवेशयेत् , एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स च कथं स्यादित्याह-रक्षेन्निवारयेत्क्रोधं, विनयेदपनयेन्मानमहङ्कारं, मायां परवञ्चनबुद्धिरूपां न सेवेत न कुर्यात् , 'पयहिजत्ति' प्रजह्याल्लोभमभिष्वङ्गरूपं, तथा च क्रोधमानयोषात्मकत्वान्मायालोभयोश्च रागरूपत्वात्क्रोधादिनिग्रह एव रागद्वेषपरिहार इति सूत्रार्थः ॥ १२ ॥ अथ यदुक्तं 'तम्हा समुट्ठाय पहाय कामे इत्यादि-तत्कदाचिचरकादिष्वपि स्यादिति शङ्कापोहार्थमाह
मूलम्-जे संखया तुच्छपरप्पवाई, ते पिजदोसाणुगया परज्झा। एए अहम्मुत्ति दुगंच्छमाणो, कंखे गुणे जाव सरीरभेओत्ति बेमि॥१३॥
॥ इइ चउत्थमज्झयणं सम्मत्तं ॥
॥१६३॥