________________
मधुरै-रालापः श्रवणामृतः ॥ दासकर्मकरादींश्च, प्रायुक्त खखकर्मणि ॥९॥ प्रातराशादिकं तेषां, भोजनं समये
ददौ ॥ अकालपरिहीणं त-द्वेतनं च यथोदितम् ॥१०॥ एवमावर्जिताः सर्वे, तया कर्मकरादयः ॥ सोद्यमं स्वख3 कर्माणि, चक्रिरे प्रतिवासरम् ॥ ११॥ इत्थं प्रमादादात्मानं, रक्षन्ती सा मनखिनी ॥ नैव व्यनाशयत्किञ्चि-दपि 8 कृत्यं धनं तथा ॥ १२ ॥ गृहेशोथ गृहे प्राप्त-स्तामुदीक्ष्याप्रमादिनीम् ॥ सर्वखखामिनी चक्रे, मुदितस्तद्गुणैभृशम् ॥१३॥ इत्यप्रमादो महते गुणाय, भवेदिहैवापगुणाय चान्यः ॥ तस्मात्परत्रापि भवेद्गुणाया-ऽप्रमाद एवेति |चराप्रमत्तः ॥ १४ ॥ इति वणिकपत्नीकथेति सूत्रार्थः ॥ १०॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्त्यागमाह
मूलम्-मुहुँ मुहं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं ।।
फासा फुसंती असमंजसं च, न तेसु भिक्खु मणसा पउस्से ॥११॥ व्याख्या-मुहुर्मुहुर्वारं वारं मोहोपकारिणो गुणा मोहगुणाः शब्दादयस्तान् जयन्तमभिभवन्तं, अनेकानि कार्क-13 श्यकुरूपत्वादीनि रूपाणि येषां ते अनेकरूपाः श्रमणं मुनिं चरन्तं संयमाध्वनि गच्छन्तं, स्पृशन्ति स्वानि खानि इंद्रियाणि गृह्यमाणतया इति स्पर्शाः, शब्दादयस्ते स्पृशन्ति, गृह्यमाणतयैव सम्बन्धन्ति, 'असमंजसं चत्ति' चशब्द-17 स्वावधारणार्थत्वादसमञ्जसमेव अननुकूलमेव यथास्यात्तथा न तेषु भिक्षुः, 'मणसत्ति' अपेर्गम्यत्वान्मनसापि, आस्तां वाचा कायेन च, प्रद्विष्यात्, अयं भावः-अमनोज्ञशब्दादिषु कथञ्चिदिन्द्रियविषयत्वमापन्नेषु अहो एषामनिष्टत्वमिति न चिन्तयेत् न वा तान् परिहरेदिति सूत्रार्थः ॥ ११॥ तथा
उ०२८