________________
मानो रणाङ्गणे नो वैरिभिरुपहन्यते इति तन्मोक्षं प्राप्नोति, स्वतंत्रस्तु पूर्वमशिक्षितो रणस्थानं प्राप्तस्तैरुपहन्यते, अत्र चार्य सम्प्रदायः --
तथा केन भूपेन, द्वयोः क्षत्रियपुत्रयोः ॥ दत्तावश्वकिशोरौ द्वौ, शिक्षायै पोषणाय च ॥ १ ॥ तत्रैकः कालयोग्यैस्त-माहारैः पोषयन् शुभैः ॥ अशिक्षयद्वाजिकला, वल्गनोत्प्लवनादिकाः ॥ २ ॥ अन्यस्त्वस्मै शुभं वस्तु, को | ददातीति चिन्तयन् ॥ तुषादिकं ददौ तं च, घरट्टेऽवाहयत्सदा ॥ ३ ॥ राज्ञा दत्तं च तद्योग्यं, बुभुजे स्वयमेव सः ॥ न च वाजिकलां तस्मै, शिक्षयामास काञ्चन ! ॥ ४ ॥ अन्यदोपस्थिते युद्धे, राज्ञेोक्ताविति तौ नरौ ॥ आगच्छतं युवां तूर्ण - मारुह्याचं निजं निजम् ॥ ५ ॥ ततस्तौ तुरगारूढौ, प्राप्तौ भूभर्तुरन्तिकम् ॥ तदाज्ञया प्राविशतां, मध्येयुद्धमुदायुधौ ॥ ६ ॥ तयोरेकः सादिचित्तानुवृत्त्या सञ्चरन् हयः ॥ सद्यो जगाम सङ्ग्राम- पारं शिक्षागुणान्वितः ॥ ७ ॥ अन्यस्तु दुष्ट शिक्षावान्, शुभशिक्षाविनाकृतः ॥ तत्रापि भ्रमिमारेभे, घरट्टकनियुक्तवत् ॥ ८ ॥ यंत्रभ्रमेण भ्राम्यन्तं तं च प्रेक्ष्य तुरङ्गमम् । अशिक्षितोयमित्यन्त- विंदांञ्चकुः परे भटाः ॥ ९ ॥ ततस्तत्सादिनं हत्वा जगृहुस्तमरातयः ॥ विज्ञेया भावना चैवं, दृष्टान्तस्यास्य धीधनैः ॥ १० ॥ आद्यो यथाश्रो निजसादिपार -तंत्र्यात्समित्पारमवाप सद्यः ॥ धर्मार्थिनोप्येवमवाप्नुवन्ति, संसारपारं गुरुपारतंत्र्यात् ॥ ११ ॥ इति वाजिद्वयकथा ॥ अत एव च 'पुवाइंति' पूर्वाणि पूर्वोक्तप्रमाणानि वर्षाणि च चर, सततमागमोक्तक्रियां सेवख, अप्रमत्तः प्रमादपरिहर्त्ता,