SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन नृपः ॥ शूलामारोपयत्पाप-कारिणां हि कुतः सुखम् ? ॥ ४५ ॥ यथा चायं मूलदेव-नृदेवेन मलिम्लुचः ॥ अकार्यकार्यपि द्रव्य - लाभं यावदधार्यत ! ॥ ४६ ॥ एवं मुनीन्द्रैरपि भूरिदोष - निदानमप्यङ्गमुदारसत्वैः ॥ आनिर्जराला - भमपेक्षणीय-मुपेक्षणीयं च ततोऽन्यथात्वे ॥ ४७ ॥ इति यावल्लाभं देहधारणे मण्डिकदृष्टान्त इति सूत्रार्थः ॥ ७ ॥ सम्प्रति यदुक्तं जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं स्वातंत्र्येणैव ? उतान्यथेत्याह - ॥ १६० ॥ मूलम् — छंद निरोहेण उवेइ मुक्खं, आसे जहा सिक्खिवम्मधारी ॥ yars वासाईं चरप्पमत्तो, तम्हा मुणी खिप्प मुवेइ मुक्खं ॥ ८७ ॥ व्याख्या - छन्दोनिरोधेन स्वच्छन्दतानिषेधेन उपैति मोक्षं मुक्तिं, अयं भावः- गुरुपारतंत्र्येण खाग्रहविरहेण च तत्र तत्र प्रवर्तमानोपि संक्लेशविकलतया न कर्मबन्धभाक् किन्त्वविकलचरणतया निर्जरामेवाप्नोति, गुरुपारतंत्र्येणाप्रवर्तमानश्चाग्रहग्रहग्रस्ततया अनन्तसंसारित्वाद्यनर्थभागेव भवति, यदुक्तं - "छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं ॥ अकरितो गुरुवयणं, अणंतसंसारिओ होई ॥१॥" तत्सर्वथा गुरुपरतंत्रेणैव मुनिना भाव्यं उक्तञ्च - " नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ ॥ घण्णा आवकहा ए, गुरुकुलवासं न मुंचति ॥ १ ॥ " अत्र दृष्टान्तमाह- 'आसे' इत्यादि - अश्वस्तुरगो, यथा शिक्षितो वल्गनोत्प्लवनधावनादिशिक्षां ग्राहितो, वर्मधारी सन्नाहधरस्ततो विशेषणकर्मधारयः, अनेन शिक्षकपरतंत्रतया स्वातंत्र्यापोहमाह, ततोयमर्थः - यथाश्वः स्वातंत्र्यं विहाय प्रवर्त चतुर्थमध्ययनम् (४) ॥ १६० ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy