SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १५९ ॥ प्यनुवर्त्तते । ॥ १५ ॥ ततो धनिगृहे क्वापि, कृत्वा क्षात्रं मलिम्लुचः ॥ आकृक्षत्सारवस्तूनि, भानुसूनुरसूनिव ॥ १६ ॥ तच्च सर्वे परास्कन्दी, शिरस्यारोप्य भूपतेः ॥ पुरस्कृत्य च तं कृष्ट- कृपाणो भूगृहं ययौ ॥ १७ ॥ मध्ये भूमिगृहं भूप- मानीयोत्तार्य वीवधम् ॥ क्षालयाऽस्यातिथेः पादा - विति जामिमुवाच सः ॥ १८ ॥ ततः कूपोपकण्ठस्थे, पीठे सा विनिवेश्य तम् ॥ पादशौचच्छलाद्याव-त्तस्य पादमुपाददे ॥ १९ ॥ तावत्तन्मृदुतामज - जित्वरीमनुभूय सा ॥ मदि राक्षी मृदूभूत-चित्ता चित्ते व्यचिन्तयत् ॥ २० ॥ एष सत्पुरुषो भुक्त - पूर्वराज्योऽस्ति निश्चितम् ॥ जन्मतो भार - वाहस्य, पादस्पर्शो हि नेहशः ! ॥ २१ ॥ नरोत्तमममुं तन्न, कूपे क्षेप्स्यामि सर्वथा ॥ ध्यात्वेति सा शनैरेवं, तमुवाच मनखिनी ॥ २२ ॥ कूपेऽत्र बहवः क्षिप्ताः पादशौचमिषान्मया ॥ त्वां तु क्षेप्स्यामि नैवात्र, त्वन्महिम्ना वशीकृता ! ॥ २३ ॥ ततो द्रुतमितः स्वामिन् !, याहि कृत्वा कृपां मयि ॥ अन्यथा त्वधुना भावि, मरणं ध्रुवमावयोः ! ॥ २४ ॥ तन्निशम्य बलस्यायं, समयो नेति चिन्तयन् ॥ आनीतवित्तविन्यास - व्यग्रे चौरे ननाश सः ॥ २५ ॥ गते च राज्ञि नष्टोय - मित्यूचे सा तु सोदरम् ॥ कङ्कलोहासिमादाया - ऽनुभूपं सोप्यधावत ॥ २६ ॥ तं सन्निकृष्टमाकृष्टकृपाणं प्रेक्ष्य पार्थिवः ॥ निलीयास्था चत्वरस्थ - पाषाणस्तम्भसन्निधौ ॥ २७ ॥ कोपान्धो मण्डिकस्तु द्राकू, स एवायं | पुमानिति ॥ कंकासिना दृपत्स्तम्भं, छित्त्वा तं स्वगृहे ययौ ॥ २८ ॥ पाटचरो जानुबद्धा- वलेपार्द्रपटचरः ॥ प्रातश्च तुन्नकारत्वं गत्वा राजपथे व्यधात् ॥ २९ ॥ भूपोपि खगृहे गत्वा ऽतिवाह्य रजनीं च ताम् ॥ तं द्रष्टुं निरगा चतुर्थमध्ययनम् (४) ॥ १५९ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy