________________
ororoct
वेण्णातटपुरे तुन्न-कारो मण्डिकसंज्ञकः ॥ परखहरणासक्तो-ऽभवन्मायानिकेतनम् ॥ १॥ स च मे व्रणमस्तीति, जानुबद्धपटचरः ॥ राजमार्ग स्थितश्चक्रे, वासरे तुन्नकारताम् ॥२॥ रात्रौ तु धनिधामभ्यो, धनं हृत्वा पुरावहिः ॥ उद्यानस्थे भूमिगेहे, निचिक्षेपानुवासरम् ॥३॥ तत्र चासीत्वसा तस्य, कन्यका प्राप्तयौवना ॥ कूपश्चैकोऽभवत्तत्रो-पकण्ठन्यस्तविष्टरः ॥ ४॥ यं च प्रलोभ्यानयति, स चौरो भारवाहकम् ॥ तमुपावीविशत्कूप-| पार्श्वस्थासने तत्खसा ॥५॥ पादशौचमिषात्पादे, धृत्वान्धौ न्यक्षिपञ्च तम् ॥ इत्थं तस्यात्यगात्कालो, मुष्णतः सकलं पुरम् ॥ ६ ॥ पिशाचमिव तं धर्तु, पुरारक्षोपि नाशकत् ॥ पूर्वोक्तो मूलदेवाह्व-स्तत्र चाभून्नृपस्तदा ॥७॥ तत उद्वेजितास्तेन, राक्षसेनेव दस्युना ॥ पौराः सर्वे मूलदेव-भूपमेवं व्यजिज्ञपन् ॥ ८ ॥ खामिन् ! केनापि चौरेण, प्रत्यहं मुष्णता पुरम् ॥ व्रतं विनापि निग्रन्थो, निर्ममे निखिलो जनः !॥ ९॥ स च ग्रहीतुं केनापि, शक्यते न महीपते ! ॥ पाहि पाहि प्रजाः सर्वा-स्तस्मादस्मादुपद्रवात् ! ॥१०॥ सद्यस्तं निग्रहीष्यामी-त्युक्त्वा पौरान विसृज्य 3 च ॥ नृपश्चक्रेन्यमारक्षं, तं धर्तुं सोऽपि नाशकत् ! ॥ ११ ॥ ततो निशि खयं श्यामां-शुकं प्रावृत्य भूपतिः ॥ शङ्कास्थानेषु बभ्राम, न तु तस्करमैक्षत ! ॥ १२ ॥ श्रान्तो भूपस्ततो याव-त्सभायामखपीत्वचित् ॥ कोत्रास्तीति बर्दस्ताव-तत्रोपेयाय मण्डिकः ॥ १३ ॥ अहं कार्पटिकोऽस्मीति, समयज्ञोऽवदन्नपः ॥ एहि त्वामीश्वरं कुर्वे, मण्डिकोप्येवमब्रवीत् ॥ १४ ॥ भुजिष्य इव भूजानि-स्ततो मण्डिकमन्वगात् ॥ खकार्यसिद्धयै दक्षो हि, नीचम
or