________________
AAAA%
सोऽथ, तजायारूपमीक्षितुम् ॥ चिरसङ्गोपितं दीप-माविश्चक्रे समुद्कात् ॥ ३०६ ॥ ततो निरीक्ष्य तं जाता-नुराणा सैबमब्रवीत् ॥ सौम्य ! त्वं भव भर्ती मे, मरिष्यामि न चेदहम् ॥ ३०७॥ मुग्धे ! त्वां कामये काम. बिभेमि त्वत्पतेः परम् ॥ तेनेत्युक्ता च सा क्रूरा-शया पुनरदोवदत् ॥ ३०८ ॥ अधुनाहं हनिष्यामि, खपतिं तव पश्यतः॥ तन्मा भैषीस्तयेत्युक्तः, स दीपं निरवापयत् ॥ ३०९ ॥ अचिन्तयच्च यो मर्तु-मुद्यतोऽभूत्सहानया ॥ कान्तं तमपि दुष्टेयं, मयि रक्ता जिघांसति !॥३१॥ हरिद्रारागया तन्मे, कृतमङ्गनयानया ॥ विषवल्लीमिव क्रूरो-दो नारी हि कः श्रयेत् ? ॥३११ ॥ अस्या दुष्टस्त्रिया योगा-द्विद्यते मृत एव यः ॥ विपक्षस्यापि तस्याथ, मारणं नो न युज्यते ॥ ३१२ ॥ तत्सर्वथा वराकं तं, जीवयिष्यामि साम्प्रतम् ॥ तत्रैवं चिन्तयत्येव, सोऽप्यागादात्तपावकः ॥ ३१३ ॥ आगच्छता मयोद्योतो, दृष्टः कुत इहाधुना ॥ खकान्तामित्यपृच्छच्च, ततः सा कुटिलाब्रवीत् ॥ ३१४ ॥ खपाणिस्थज्वलद्वः, प्रकाश इह सङ्क्रमात् ॥ दृष्टो भावीति तन्मेने, सरलः सोऽपि सूनृतम् ॥ ३१५॥ अथ पत्त्याः प्रदायासिं, तस्मिन् धमप्ति पावकम् ॥ कोशात्कृपाणमाकृष्य, घातं यावन्मुमोच सा ॥ ३१६ ॥ तावत्कृपारसाम्भोधि-रसौ भिल्लाधिपानुजः ॥ अपहस्तेन हत्वासिं, पातयामास भूतले ॥३१७॥ तच्च स्त्रीचरितं प्रोचे, सोदराणां स दारुणम् ॥ ततो विरक्ताः सर्वेऽमी, व्रतं लातुमिहाययुः ॥ ३१८ ॥कुमारेदं तव प्रोक्त-मेषां वैराग्यकारणम् ॥ तदाकातिसम्भ्रान्तः, कुमारो ध्यातवानिति ॥ ३१९॥ अहो ! चरित्रं नारीणां, दारुणेभ्योऽपि दारुणम् ।। अहो
उ०२७