________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
त्रकांक्षिणः ॥ कुमारोऽवसरं प्राप्य, पप्रच्छेति कृताञ्जलिः ॥ २९२ ॥ रूपलावण्यतारुण्य-पुण्याः पञ्च नरा अमी॥
स्वामिन् ! दीक्षां जिघृक्षन्ति, कुतोहेतोस्त्वदन्तिके ॥ २९३ ॥ गुरुजगाद चमरी-संज्ञा पल्लीह विद्यते ॥ धरणीधरना॥१५६॥
मासी-द्भिलेशस्तत्र दुर्धरः ॥ २९४ ॥ अन्यदा नृपभूः कश्चि-दागात्तद्भुवि सैन्ययुक् ॥ सेनामनाशयत्तस्य, भिल्लेशो भिल्लवृन्दयुक् ॥ २९५ ॥ नाशिते भिल्लचके च, कुमारेण तरखिना ॥ स्तेनेशस्तेन युयुधे, न त्वेकोप्यजयत्परम्॥२९६॥ ततः कुमारः खां नारी, पुरश्चके मनोरमाम् ॥ तां च प्रेक्ष्य क्षुब्धचित्तं, सोवधीद्भिलभूपतिम् ॥ २९७ ॥ कुमारे च | गते पञ्च, सोदराः शबरप्रभोः॥ तदाययुर्विपन्नं चा-पश्यन् ज्येष्ठसहोदरम् ॥ २९८ ॥ ततस्ते वैरशुद्यर्थ, रथाध्वान
मनुश्रिताः॥प्राप्ताः शङ्खपुरेऽद्राक्षु-स्तं कुमारं भटैर्वृतम् ॥ २९९ ॥ कुमारमारणच्छिद्रं, वीक्षमाणाश्च तेऽन्यदा ॥ 8 उद्याने ददृशुः सायं, तं स्त्रीमात्रपरिच्छदम् ॥३०॥ तदा तन्मारणोपायं, तेषु ध्यायत्सु भोगिना ॥ दष्टा तस्या
गना तां च, कुमारो ज्ञातवान् मृताम् ॥ ३०१॥ ततस्तया समं मोहात् , कुमारे मर्तुमुद्यते ॥ आयातं खेचरयुगं, कृपया तामजीवयत् ॥ ३०२ ॥ विहायोद्यानमासन्ने, गत्वा देवकुले ततः॥ विमुच्य कामिनी तत्र, कुमारो वह्नये | ययौ ॥ ३०३॥ चिराल्लब्धच्छलास्ते तु, छन्नं देवकुले स्थिताः ॥ अनागतममुं हन्म, इति पञ्चाप्यचिन्तयन् ॥३०४॥1 दि अन्यान्निवार्य चतुरः, चतुरश्छद्मकर्मणि ॥ तद्विघातकनिष्ठोऽस्था-कनिष्ठो द्वारसन्निधौ ॥ ३०५॥ विस्मेरकौतुकः
१ तौ चिरं चक्रतुर्युद्धं । इति 'ग' संज्ञकपुस्तके ॥
॥ १५६॥