SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 5 2555412 BI दृश्यते ? ॥ २७७ ॥ सा प्रोचे खकरस्थस्य, वहेर्दीप्तस्य वायुना ॥ आलोक इह संक्रान्तो, दृष्टो भावी प्रिय ! त्वया | ॥ २७८ ॥ ततः प्रियायै दत्वासिं, निधाय भुवि जानुनी ॥ धमत्यधोमुखो धूम-ध्वजं यावन्नपाङ्गजः ॥ २७९॥ तावत्तस्याः करात्कोश-विहीनोऽसिस्तदग्रतः॥ पपात गुरुनिर्घातो, विद्युद्दण्ड इवाम्बुदात् ॥ २८० ॥ कृपाणः कोश-I हीनोऽय-मपतद्भूतले कुतः ? ॥ सम्भ्रान्तेनाऽथ तेनैव-मपृच्छयत नितम्बिनी ॥ २८१ ॥ संमोहव्याकुलं चेतः, साम्प्रतं मेऽभवद्भृशम् ॥ ततोऽयं न्यपतत्पाणेः, कृपाण इति साऽब्रवीत् ॥ २८२॥ ततो ज्वलनमुज्वाल्य, रात्रिं तत्रातिवाह्य च ॥ प्रातर्जायापती खीय-सौधे तौ मुदितौ गतौ ॥ २८३॥ वृत्तान्तं तं च बन्धूना-मूचतुः खे दम् ॥ सुखं चाभजतां नित्यं, पञ्चगोचरगोचरम् ॥ २८४ ॥ अन्यदा भूपभूर्वाह-वाहनार्थ बहिर्गतः ॥ निन्येऽरण्येऽपहृत्याशु, वक्रशिक्षितवाजिना ॥ २८५॥ तत्र चायं भ्रमन्नेक-मद्राक्षीचैत्यमुत्तमम् ॥ किमिहाद्भुतवीक्षार्थ, सिद्धसमाऽऽगतं दिवः ॥ २८६ ॥ चैत्यस्य तस्य पार्थे च, कल्पद्रुरिव जङ्गमः ॥ चतुर्ज्ञानधरः साम्य-सुधारसमहोदधिः ॥ २८७॥ तित्रातः परिवृतः, पुरन्दर इवामरैः । आश्रयः श्रेयसां श्रेष्ठ-रत्नानामिव रोहणः॥ २८८ ॥ भासमानो गुरुगुणै-महोभिरिव भास्करः ॥ जितेन्द्रियत्वरूपाभ्यां, कलाकेलिकलां हरन् ॥ २८९ ॥ चारणश्रमणस्तेन, नयना-| नन्दचन्द्रमाः ॥ अदर्शि साहसगति-नाम्ना धाम्ना रविं जयन् ॥ २९० ॥ [चतुर्भिःकलापकम् ] ततः प्रणम्य तं भक्त्या, प्राप्ताशीरुपविश्य च ॥शुश्राव भूपभूधर्म-देशनां क्लेशनाशिनीम् ॥ २९१॥ तत्र च प्रेक्ष्य पुरुषान् , पञ्च चारि
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy