SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ इव गुर्वाज्ञां, ते तु तां नैव मेनिरे ॥ २९८ ॥ विषमिश्रं च तद्भोज्यं, भुक्त्वा द्राग् मृत्युमाप्नुवन् ॥ ततोऽधावच्छरान्मुञ्चन्, कुमारं प्रति स प्रती ॥ २१९ ॥ कुमारोऽप्यर्धचन्द्रेण, हत्वा मर्माणि मर्मवित् ॥ पातयामास तं पृथ्व्यां, ततः सोप्येवमब्रवीत् ॥ २२० ॥ अहं दुर्योधनाह्वान - श्रौरः केनाप्यनिर्जितः ॥ त्वयैकेनैव वाणेन, प्रापितः प्राणसंशयम् ॥ २२१ ॥ त्वद्वीर्य वीक्ष्य तुष्टोन्त-र्वच्मि ते सूनृतं वचः ॥ वामतोऽस्माद्विरेर्मध्ये, नद्योरस्ति सुरालयः ॥ २२२ ॥ तस्य पश्चिमभागे च, सज्जिता विद्यते शिला ॥ तां प्रेर्य प्रविशेर्वाम - भागस्थे भूमिधामनि ॥ २२३ ॥ तत्रास्ति रूपलावण्य-पुण्याङ्गी नवयौवना ॥ नाम्ना जयश्रीः पत्नी मे, द्रविणं चातिपुष्कलम् ॥ २२४ ॥ तत्सर्वमात्मसात्कुर्या दद्याश्चाग्निं मृतस्य मे ॥ वदन्नेवं क्षणाद्दस्यु - दीर्घनिद्रामवाप सः ॥ २२५ ॥ ततो दारुणि संमील्य, तं प्रज्वाल्य महीशसूः ॥ रथमारुह्य तत्प्रोक्ते, ययौ देवकुले द्रुतम् ॥ २२६ ॥ शिलां चोद्घाट्य तेनोच्चैः, शब्दिता दस्युसुन्दरी ॥ मध्येसौधं समेहीति, समेत्य तम भाषत ॥ २२७ ॥ तद्रूपं च जगज्जैत्रं, कुमारो यावदैक्षत ॥ तं जघानापहस्तेन तावन्मदनमंजरी ॥ २२८ ॥ इति चाख्यन्मया सख्यः, पितरौ खजनास्तथा ॥ त्यक्तास्तव कृते त्वञ्चा - ऽत्रपः कामयसे पराम् ॥ २२९ ॥ ततौऽसौ मा भवत्वस्या, विषाद इति चिन्तयन् ॥ विहाय वित्तयुक्तां तां रथारूढः पुरोऽचलत् ॥ २३० ॥ लङ्घमानश्च गहनं, गहनं स्त्रीचरित्रवत् ॥ पुलिन्दवृन्दमु त्रस्त - मपश्यन्नश्यदुच्चकैः ॥ २३९ ॥ किमस्ति मत्तहस्तीति, ध्यायंश्चायं व्यलोकयत् ॥ याव त्सर्वादिशस्ताव - ददशैंकं मतङ्गजम् ॥ २३२ ॥ उदस्तेन खहस्तेन, पातयन्तं पतत्रिणः ॥ मूलादप्युन्मूलयन्तं, पादपान्
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy