________________
ध्य
उत्तराध्ययन ॥१५॥
तौ नरावन्ये. चाध्वनीना धनान्विताः ॥ चेलुस्तेन समं मीना, इवाब्धिास्रोतसा सह ॥ २०४॥ तदा चैको जटाजूट-मुकुटाङ्कितमस्तकः ॥ त्रिशूलकुण्डिकाधारी, भस्मोद्धूलितभूघनः ॥ २०५ ॥ महाव्रती समेत्यैव-मुवाच नृपनन्द- यनम् (४) नम् ॥ पुत्र! शङ्खपुरे देवा-नन्तुमेमि त्वया समम् ॥२०६॥ [ युग्मम् ] किन्तु मत्सन्निधौ वर्ण-दीनाराः सन्ति केचन ॥ देवानां बलिप्रजार्थ, दत्ता धार्मिकपूरुपैः॥ २०७॥ तानादत्व यथा मार्गे, ब्रजामो निर्भयं वयम् ॥ धने हि निकटस्थे नः, साशङ्कं स्यान्मनो भृशम् ॥ २०८ ॥ इत्युदित्वा कुमाराय, स धनग्रन्थिकां ददौ ॥ आशिषश्च ददत्तस्मै, चचाल सह सार्थिकैः॥२०९॥ स च गानेन नृत्येन, चेष्टाभिर्गतिभिः खरैः॥ कथाभिर्विविधाभिश्चा-ऽरञ्जयत्पथिकान्
पथि ॥ २१० ॥ न तस्य व्यश्चसीद्भिक्षु-वेषस्यापि नृपात्मजः ॥ अविश्वासः श्रियां मूल-मित्यन्तः परिचिन्तयन् ॥ &॥२११॥ वाहांश्च वाहयंस्तूर्णं, कान्तारान्तर्जगाम सः॥ तदा च राजपुत्रादीन् , जटिलः सोऽब्रवीदिदम् ॥२१॥
एकं गोकुलमस्त्यत्र, कलगोकुलसङ्कलम् ॥ वर्षा रात्रं तत्र चाहं, गतवर्षे स्थितोऽभवम् ॥ २१३॥ तत्रत्यानां बल्लवाना-मत्यर्थ वल्लभोस्म्यहम् ॥ सर्वेषामात्मनां तस्मात्तेऽद्य दास्यन्ति भोजनम् ॥ २१४ ॥ गत्वाऽऽगच्छामि तद्यावत्तावदत्र प्रतीक्षताम् ॥ करोमि सफलं जन्म, यथातिथ्यं विधाय वः ॥ २१५॥ इत्युक्त्वा स व्रती गत्वा-ऽऽनीय दध्याज्यपायसम् ॥ कुमारमवदत्पुत्र !, कृतार्थेय मम श्रमम् ॥ २१६ ॥ प्रत्युत्पन्नमतिः सोऽथ, प्रोचे मौलौ व्यथास्ति
॥१५३॥ मे॥ऋषिभोज्यं च नो कल्प्यं, तन्नेदं भोक्ष्यते मया॥२१७॥ इत्युक्त्वा वारयन्नेत्र-संज्ञया सार्थिकांश्च सः॥ कुशिष्या |