SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन : सिन्धुवेगवत् ॥ २३३ ॥ मदाम्बुनिझरक्लिन्नं, सितं सितमरीचिवत् ॥ उग्रदन्तं महापादं, कैलासमिव जङ्गमम्॥२३४॥तं चतुर्थमध्य मत्तानेकपं प्रेक्ष्य, त्रस्तां मदनमंजरीम् ॥ आश्वास्योदतरत्तूर्णं, स्यन्दनान्नृपनन्दनः ॥ २३५ ॥ [ त्रिभिर्विशेषकम् ] ययौ || यनम् (४) ॥१५४॥ च संमुखं तस्य, धैर्याधरितभूधरः ॥ तं च वञ्चयितुं न्यास्थ-दुत्तरीयं तदग्रतः ॥ २३६ ॥ प्रहर्तुं तत्र दन्ताभ्यां, नीचैदर्जातं च तं गजम् ॥ उत्प्लुत्यारोहदत्यर्थ, खेदयित्वा मुमोच च ॥ २३७ ॥ रथमारुह्य गच्छंश्च, पुरो व्यानं विलोक्य |सः॥ हित्वा रथमगात्तस्य, संमुखं विकसन्मुखः ॥ २३८॥ तमायान्तं प्रति व्याघ्रः, क्रोधोडुषितकेसरः ॥ पुच्छ|माच्छोटयन् व्यात्त-वक्रो यावदधावत ॥ २३९ ॥ तावद्वामकरं वस्त्रा-वेष्टितं न्यस्य तन्मुखे ॥ जघानापरपाणिस्थ|कृपाण्या निष्कृपः स तम् ॥ २४०॥ पुनः शताङ्गमारुह्य, पुरो गच्छन्नतुच्छधीः॥ दूरादध्वनि निःशूकं, दन्दशूकं ददर्श सः ॥ २४१ ॥ अत्युत्कटस्फटाटोपं, भासुरं मणिकान्तिभिः॥धमनीस्फारफूत्कारं, प्रचण्डं यमदण्डवत् ॥२४२॥ लोहिताक्षं कालकान्ति-मायान्तं वीक्ष्य तं भयात् ॥ कम्प्राङ्गी व्यलगत्पत्युः, कण्ठे मदनमंजरी ॥ २४३॥ [युग्मम् ] भुजङ्गाद्भीरु ! मा भैषी-रित्युक्त्वा भूपभूस्ततः ॥ तन्नेत्रगतिवाणि, स्तम्भयामास विद्यया ॥ २४४ ॥ आहितुण्डिकवद्भरिः, क्रीडयित्वा मुमोच तम् ॥ इत्थं कथञ्चिदुलंध्या-ऽरण्यं शङ्खपुरे ययौ ॥२४५॥ यच तस्य बलं भिल्ल-बलान ॥१५४॥ टमभूत्पुरा ॥ तदप्यन्येन मार्गेणा-ऽऽययौ भूपभुवोन्तिके ॥ २४६॥ तं चायान्तं समाकर्ण्य, सुन्दरो भूपुरन्दरः॥ अभ्याजगाम सानन्दं, नन्दनं द्रष्टुमुद्यतः॥ २४७ ॥ अभ्यायान्तं कुमारोपि, श्रुत्वा तातं ससम्भ्रमः ॥ गत्वा ननाम ASSASSISTANCE
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy