________________
तवान्तिक॥ १६०॥ तयेत्युक्तं च हे कान्त !, मां वियोगाग्नितापिताम् ॥ निजसङ्गमगोशीर्ष-द्रवैर्निर्वापय द्रतम ॥ १६१॥ अन्यच्च मत्तमातङ्ग-बन्धं तस्करमारणम् ॥ दुष्टस्त्रीदम्भवेदित्वं, नृपनिर्मितपूजनम् ॥ १६२ ॥ लोके च विश्रुतां कीर्ति, तवाकर्ष्याति विस्मिता ॥ त्वत्सङ्गमोत्सुका प्राणा-नपि कृच्छ्राद्दधाति सा ॥ १६३॥ [ युग्मम् । ४ श्रुत्वेति दत्त्वा ताम्बूलं, तस्यै भूपात्मजोऽवदत् ॥ भद्रे ! तां ब्रूहि यन्नैव, विधेयोत्सुकता त्वया !॥१६४॥ यथा
मत्सङ्गमौत्सुक्यं, बाधते त्वां सुलोचने!॥ तथा त्वत्सङ्गमौत्सुक्यं, बाढं मामपि बाधते ! ॥ १६५ ॥ प्रस्तावमन्तरा किन्तु, न किञ्चिक्रियते बुधैः ॥ ततः समयमासाद्य, करिष्यामि समीहितम् ! ॥ १६६ ॥ इत्युक्त्वा सुलसासूनु९तिकां विससर्ज ताम् ॥ सापि प्रामुमुदत्तस्य, वाक्यैर्मदनमंजरीम् ॥ १६७ ॥ अन्येधुः करभारूढौ, तत्पितुः सेवकावुभौ ॥ आयातौ तद्गुहे तो च, दृष्ट्वाऽमोदत भूपभूः ॥ १६८ ॥ तौ चालिङ्गय दृढं बाष्प-जलाप्लावितलोचनः ॥ सोप्राक्षीत्कुशलं ? पित्रो-स्ततस्तावित्यवोचताम् ॥ १६९ ॥ पित्रोः श्रेयोस्ति किन्तु त्व-द्विरहाकुलयोस्तयोः ॥ न चेत्त्वदर्शनं भावि, तदा तूर्णं मरिष्यतः !॥ १७० ॥ सोथ गत्वा नृपं प्रोचे, मत्पितुः सेवकावुभौ ॥ मामाह्वातुमिहायातौ, तत्र तद्गन्तुमुत्सहे ॥ १७१ स्माहोर्वीशः पुनर्देय-मस्माकं दर्शनं त्वया ॥ त्वदर्शनेन तृप्ताः स्मः, पीयूषेणेव
नो वयम् ॥ १७२ ॥ इत्युदित्वा नृपस्तस्मै, दत्त्वा चाभरणादिकम् ॥ समं तेन निजां पुत्री, प्राहिणोत्सपरिच्छदाम् AI१७३ ॥ ततः पुर्या बहिः सेना, निवेश्य सकलां निजाम् ॥ एकेन स्यन्दनेनास्था-त्पूर्मध्ये भूपभूः खयम् ॥१७॥