SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ IS चतुर्थमध्ययनम् (४) उत्तराध्ययन सोऽत्र सुप्तो हनिष्यते ॥ इत्यूई तस्य तल्पस्य, न्यस्ता यंत्रशिलाभवत् ॥ १४६ ॥ तदा च सा शिला दस्यु-खस्रा ॥१५१॥ यंत्रप्रयोगतः ॥ पातिताऽचूर्णयत्तूर्णं, तां शय्यां शरकाण्डवत् ॥१४७॥ ततो मया हतः सुष्टु, भ्रातृघातीति वादिनीम् ॥ धृत्वा केशेषु तामेव-मवादीत्पार्थिवाङ्गजः॥ १४८ ॥ कपटैरपि-मां हन्तु-माः ! पापे ! कः प्रभुर्भवेत् ? ॥ शाम्येत्ति वडवावह्नि-घनैरपि घनाघनैः १ ॥ १४९॥ इत्युक्त्वा तां सहादाय, भूगेहान्निर्जगाम सः॥ रूपं निरूप्य रक्तोऽपि, | विरक्तस्तत्कुकर्मणा ॥ १५०॥ अथ धैर्यनिधेस्तस्य, मुखाजमिव वीक्षितुम् ॥ पूर्वाचलशिरोदेश-मारुरोह नभोमणिः |॥ १५१॥ भूपाभ्यर्ण ततो गत्वा, निशावृत्तं निवेदयन् ॥ हतो दस्युः खसा तस्या-ऽऽनीतेयमिति सोऽब्रवीत् &॥ १५२॥ मेदिनीमन्दिरं तच्चा-दीदृशन्मेदिनीपतेः ॥ नृपोपि वित्तं तत्रस्थं, सर्व तत्स्वामिनामदात् ॥ १५३॥ निजाङ्गजाश्च कमल-सेनाख्यां कमलेक्षणाम् ॥ ददौ भूपभुवे भूप-स्तचरित्रैश्चमत्कृतः॥ १५४ ॥ शतं गजेन्द्रान् ग्रामांश्च, सहस्रमयुतं हयान् ॥ लक्षं पदातीनिष्काश्च, तस्मै प्रयुतमार्पयत् ॥ १५५ ॥ पौरा अपि पुरीदस्यु-हन्तारं तमपूजयन् ॥ गुणवान् राजमान्यश्च, यद्वा केन न पूज्यते ? ॥ १५६ ॥ ततो भूमीभुजादत्ते, प्रासादे सप्तभूमिके ॥ तस्थौ नृपात्मजश्चित्ते, बिभ्रन्मदनमंजरीम् ॥ १५७ ॥ प्राप्तोऽपि भूपतेः पुत्री, लक्ष्मी कीर्तिञ्च भूयसीम् ॥ ता नोदतारयश्चित्ता-दहोमोहोऽति दुस्त्यजः !॥१५८॥ अथान्यदा कुमारस्य,खसौधे तस्थुषोऽन्तिके ॥ आगात्काचिद्वशा दत्ताऽऽसना चोपविशत्पुरः ॥ १५९॥ किमर्थमागतासीति, तेन पृष्टा च साब्रवीत् ? ॥ अहं मदनमंजर्या, प्रेषितास्मि ACCORR ३१५१॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy