________________
उत्तराध्ययन
॥१५॥
Gotovary
॥ ११६ ॥ पेटाश्चोत्पाट्य तैः शेषं, कुमारेणात्मना तथा ॥ नगर्या निर्ययौ केना-ऽप्यदृष्टः स पिशाचवत् ॥ ११७॥18 चतुर्थमध्य
तदा च भूपभूर्दध्यौ, हन्म्येनमसिनाऽधुना ॥ यद्वा मम कुलीनस्य छलं कर्तुं न युज्यते ! ॥ ११८॥ किञ्च नित्यं यनम् (४) है कृते कस्य, मुष्णाति नगरीमयम् ॥ गेहे चास्य कियद्वित्त-मिति च ज्ञेयमस्ति मे ॥ ११९ ॥ तन्नायमधुना मार्य, इति
ध्यायनपाङ्गजः ॥ तमन्वयासीद्दक्षो हि, नौत्सुक्यं कुरुते क्वचित् ॥ १२०॥ सर्वेष्वथ पुरोद्यान-मागतेषु मलिम्लुचः॥ ऊचे कुमारमद्यापि, बहुका विद्यते निशा ॥ १२१ ॥ क्षणमात्रमिहोद्याने, वत्स ! विश्रम्यतां ततः॥ विनीयते यथा सर्वै-वविधोद्वहनश्रमः ॥१२२ ॥ आमेत्युक्त्वा ततो राज-पुत्रो वृक्षस्य कस्यचित् ॥ मूलाद्दक्षिणतस्तस्थौ, परि-|| | मोपी तु वामतः ॥ १२३ ॥ अन्योन्यं हन्तुमिच्छन्ती, विजेतुं वादिनाविव ॥ अलीकनिद्रया धूर्त-प्रष्ठौ सुषुपतुश्च तौ ! ॥ १२४ ॥ भारवाहास्तु ते श्रान्त-सुप्ता विश्रब्धचेतसः॥ तीत्रां तन्द्रामविन्दन्त, तादृशां सुलभा हि सा! ॥ १२५ ॥ उत्थाय स्रस्तरादक्षः, कुमारस्तु शनैः शनैः ॥ कृपाणपाणिरन्यस्य, तरोर्मूलमशिश्रियत् ॥ १२६ ॥ अप्रमत्ते श्रमणवत्, कुमारे तत्र संस्थिते ॥ निस्त्रिंशपाणिनिस्त्रिंशः, समुत्तस्थौ स तस्करः ॥ १२७ ॥ निहत्य भारिकांतांश्च, कुमारं यावदैक्षत ॥ आकृष्टासिः पुरोभूय, तावत्सोप्येवमब्रवीत् ॥ १२८ ॥ पुरलुण्टाक रे ! पाप 1, विश्वस्त-10
॥१५०॥ तक!॥ चिर कृतस्य पापस्य, फलमानहि साम्प्रतम् !॥१२९ ॥ इत्युक्त्वा गच्छतस्तस्य, पादो खङ्गेन सोऽ-18 च्छिनत् ॥ छिन्नमूलस्तरुरिवा-पतचौरस्ततो भुवि ॥ १३०॥ प्रोचे चैवं परित्यक्त-जीविताशो नृपाङ्गजम् ॥ अहं