________________
"
वीर - नराणां हि महाव्रतम् || शिरश्छेदेऽपि तद्वीरः, खांप्रतिज्ञां न मुञ्चति ! ॥ १०२ ॥ ततः प्रतिज्ञानिर्वाहः, कार्य एव मयाधुना ॥ ध्यात्वेत्यादि कुमारोगा - दपराह्ने पुराद्वहिः ! ॥ १०३ ॥ अधो रसालसालस्य, कस्यचित्संस्थितोऽथ सः ॥ विद्याभ्रष्टः खेचरेन्द्र इवापश्यद्दिशोखिलाः ॥ १०४ ॥ अत्रान्तरे च तत्रैकः, परिव्राजक आययौ ॥ त्रिदण्डकुण्डि - कामाली, मुण्डमौलिर्महाबलः ॥ १०५ ॥ रक्ताक्षं हस्तिहस्ताभ - हस्तं कर्कशकुन्तलम् ॥ रौद्राकारं दीर्घजङ्घ - मजिनोद्वपिण्डिकम् ॥ १०६ ॥ तं वीक्ष्य क्ष्मापभूर्नून - ममीभिर्देहलक्षणैः ॥ तस्करोयमिति ध्यायन् परित्राजेत्यभाषत ॥ १०७ ॥ [[ युग्मम् ] कोसि त्वं हेतुना केन, चिन्ता चान्तश्च दृश्यसे ? ॥ ततः कुमारो धिषणा - धिषणस्तमदोवदत् ॥ १०८ ॥ दारिद्र्यविद्रुतः शून्य - खान्तः स्वामिन् ! भ्रमाम्यहम् ॥ परं पराभवस्थानं, विशां दारिद्र्यमेव हि ! ॥ १०९ ॥ अद्य छिनि ते दौःस्थ्य - मित्यूचेऽथ त्रिदण्डिकः ॥ सोप्यूचे सर्वमिष्टं मे, भावि युष्मत्प्रसादतः ! ॥ ११० ॥ तदा चोरुनभोमार्गो - लंघनोत्थश्रमादिव || पश्चिमाम्भोनिधौ तूर्ण, मज्जति स्म नभोमणिः ॥ १११ ॥ ततोऽर्ककान्तविश्लेषो-त्पन्नशोकभरैरिव ॥ दिगङ्गनासु मालिन्य - मुपेतासु तमोभरैः ॥ ११२ ॥ कोशात्कृपाणमाकृष्य, बद्ध्वा परिकरं च सः ॥ प्रोचे कुमारमेयेहि, यथा कुर्वे तवेहितम् ! ॥ ११३ ॥ [ युग्मम् ] इत्युदीर्य समं तेन, गत्वा पुर्या स तस्करः ॥ क्वचिदिभ्यगृहेऽकार्षीक्षात्रं श्रीवत्ससंस्थितम् ॥ ११४ ॥ तेन क्षात्रेण गेहान्तः प्रविश्य निभृतक्रमम् ॥ पेटाः पाटचरो बह्वी, वित्तापूर्णाः समाकृषत् ॥ ११५ ॥ द्रक्षायै कुमारं च तत्र संस्थाप्य तस्करः ॥ प्रलोभ्य दुःस्थानानिन्ये, सुप्तान्देव कुलादिषु