SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन कुमारो गुणसेवधिः ॥८८॥ इति श्रुत्वा गुणास्तस्य, राज्ञि रोमाञ्चमञ्चति ॥ उपदापाणयः पौरा-स्तत्राजग्मुः सह चतुर्थेमध्यतेस्रशः॥ ८९ ॥ ते मुक्त्वा प्राभृतं नत्वा, नृपं चोपाविशन् पुरः॥ प्राभृतं तत्तु भूजानिः, कुमाराय ददौ मुदा॥९०॥ यनम् (४) ॥१४९॥ अथ ते नागरा इत्थं, नरनाथं व्यजिज्ञपन् ॥ स्वामिन्नियं पूरी पूर्व-मासीत्वर्गपुरीसमा ॥९१॥ सा तस्करेण केना|पि, मुष्यमाणा प्रतिक्षणम् ॥ जातास्ति रोरसदन-प्राया तद्रक्ष रक्ष ताम् ॥९२ ॥ ततोत्रवीत्पुरारक्ष- मेवं क्रुद्धो नराधिपः ॥ रे ! सत्यपि त्वयि कथं, मुष्यते दस्युना पुरी ? ॥ ९३॥ पुरारक्षोऽवदद्देव !, भूयांसो दिवसा गताः॥ |ममान्वेषयतश्चौरं, न तु प्रापं करोमि किम् ? ॥ ९४ ॥ अत्रान्तरे नृपं नत्वा-ऽगडदत्तो व्यजिज्ञपत् ॥ समादिशत | |मां खामिन् !, यथा गृह्णामि तस्करम् ॥ ९५ ॥ सप्तभिर्वासरैश्चौरा-लामे त्वनौ विशाम्यहम् ॥ ततोतिविस्मितः सूक्ष्मापः, स्माह साधय कामितम् ! ॥ ९६ ॥ ततोभिनम्य भूजानि-मनुद्विग्नमनाः स्वयम् ॥ बभ्राम भूपभूश्चौर-वीलक्षायै परितः पुरीम् ॥ ९॥ मठप्रपादेवकुल-वेश्याशौण्डिकवेश्मसु ॥ मालिकबूतकारादि-स्थानेषु विपिनेषु च MI॥९८॥ प्रत्यहं कुर्वतस्तस्य, परिमोषिगवेषणम् ॥षड् दिनानि ययुः किन्तु, नाससाद स तं क्वचित् ॥९९॥ [युग्मम्] सप्तमेऽह्नि कुमारोऽथ, चिन्ता चान्तो व्यचिन्तयत् ॥ मुधा सन्धां व्यधामेना-महं जीवितनाशिनीम् ! ॥१०॥ तत्तामादाय वामाक्षी, क्वचिदन्यत्र याम्यहम् ॥ यद्वा वयं प्रतिश्रुत्य, करोमि कथमन्यथा ? ॥१.१॥ प्रतिज्ञापालनं &॥१४९॥ १ मध्येसप्तदिनं चौरा-लाभे त्वग्नौ विशाम्यहम् ॥ इति 'ग' संज्ञकपुस्तके । NROERCIRCLERS 955-65454596555
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy