SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ कुमारोऽथ, गाढमुष्ट्या जघान तम् ॥ अवलिष्ट ततस्तूर्ण, कुमारमभिकुअरः ॥ ७४ ॥ तत्पृष्ठस्थः खयं भ्राम्यन् , प्रह-18 रंस्तं च मुष्टिभिः॥ चक्रभ्रमेणाभ्रमयत् , कुमारस्तु द्विपं चिरम् ॥ ७५ ॥ भ्रामं भ्रामं च निर्विण्णं, तं गजं सुलसागजः ॥ आरुरोह महासत्वः, पारीन्द्र इव पर्वतम् ॥ ७६ ॥ वशीकृतद्विपं तं च, वीक्ष्य सौधोपरि स्थितः ॥ भूपो में भुवनपालाख्यः, प्राज्यं विस्मयमानशे ॥ ७७ ॥ सूर्याचन्द्रमसौ तेजः-सौम्यत्वाभ्यां जयन्निव ॥ कुमारः कोयमित्युर्वी-नाथोऽपृच्छच वेत्रिणम् ॥ ७८ ॥ वेत्री प्रोचे प्रभोऽमुष्य, वेनि नाहं कुलादिकम् ॥ पठन् किन्तु कलाचार्यपार्थे दृष्टोस्त्ययं मया ॥ ७९ ॥ ततः पृष्टः कलाचार्यः, समाकार्य महीभृता ॥समभ्याभयं तस्य, वृत्तान्तं सर्वमब्रवीत् ॥ ८० ॥ ततस्तुष्टस्तमाह्वातुं, वेत्रिणं प्राहिणोन्नृपः ॥ रिपोरपि गुणान् दृष्ट्वा, गुणरागी हि मोदते ! ॥ ८१ ॥ तेनाहूतः कुमारोऽपि, बवालाने मतङ्गजम् ॥ साशङ्कः मापतेः पार्थे, ययौ लोकैः कृतस्तुतिः ॥ ८२ ॥ यावन्ननाम पञ्चाङ्ग-प्रणामेन स पार्थिवम् ॥ तावदालिङ्ग्यभूपस्त-मुपावेशयदासने॥८३॥ तं च पश्यन्नपो दध्यौ.8 ६ पुरुषो ह्ययमुत्तमः ॥ एतादृशो भवेदस्मि-न्विनयः कथमन्यथा ? ॥ ८४ ॥ यथा नमन्ति पाथोभिः, पाथोदाः फलदाः । है फलैः ॥ नमन्ति विनयेनैव, तद्वदुत्तमपूरुषाः ॥ ८५ ॥ ध्यात्वेत्यादि नृपः प्रेम्णा, ताम्बूलादि समर्प्य च ॥ तमित्य पृच्छद्दक्षत्व-मस्ति कासु कलासु ते ? ॥ ८६ ॥ ततो ब्रीडावशात्किञ्चि-दजल्पति नृपाङ्गजे ॥ गुरुः प्रोचेऽस्ति दक्षोऽसौ, कलासु सकलाखपि ॥ ८७ ॥ किन्तु सन्तो न भाषन्ते, सतोपि खगुणान् हिया ॥ इत्यसौ मौनमाधत्ते, LOSAROLOCALGAOROSOCIALOREOG
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy