________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
॥१४८॥
देहे दाहश्च पञ्चम्यां, षष्ठ्यां स्याद्भोजनारुचिः॥ ५९॥ सप्तम्या तु भवेन्मूर्छा-ऽष्टम्यामुन्माद उल्वणः ॥ नवम्यां प्राणसन्देहो, दशम्यां प्राणविच्युतिः॥ ६०॥" तदसौ सुन्दरी मास्म, म्रियतां मद्वियोगतः॥ ध्यात्वेत्यूचे कुमारस्तां, गिरा पीयूषकल्पया ॥ ६१॥ मृगाक्षि ! सुन्दराख्यस्य, राज्ञः शङ्खपुरेशितुः॥प्रथमं नन्दनं नाम्ना-ऽगडदत्तमवेहि माम् ॥ ६२॥ कलाचार्यान्तिके कर्तु, कलाभ्यासमिहागमम् ॥ त्वत्सेवने तु नायान्ति, कला रुष्टा इवाङ्गनाः॥६३॥ तदुत्सुकोऽपि नेदानी, त्वया सङ्गन्तुमुत्सहे ॥ इतो ब्रजंस्तु हृत्वा त्वां, गमिष्यामि न संशयः॥ ६४ ॥ इत्याद्युक्त्वा कथञ्चित्तां, खस्थीकृत्य नृपाङ्गजः ॥ जगाम गेहमुद्याना-त्तद्रूपाक्षिप्तमानसः॥६५॥ अन्यदा भूपभूरश्वा-रूढो राजपथे व्रजन् ॥ तुमुलं रोदसीकुक्षि-म्भरिं श्रुत्वेत्यचिन्तयत् ॥६६॥ किंचुक्षोभ पयोराशी- ज्वाल ज्वलनोऽथवाः॥ वैरिसैन्यमुतायातं, तडिद्वा पतिता क्वचित् ! ॥६७॥ ध्यायन्नेवं ददशैंक, कुमारो मत्तदन्तिनम् ॥ मूलादुन्मूलितालानं, पर्यटन्तमितस्ततः ॥६८॥ निषादिना परित्यक्तः, कुशिष्य इव सूरिणा ॥ महाबलैः पादपातै-य॑श्चयन्निव मेदिनीम् ॥ ६९ ॥ मारयन् पशुमादीन् , गृहहट्टादि पातयन् ॥ सोऽपि ब्यालः क्षणात्काल, इवाभ्यागान्नृपागजम् ॥ ७० ॥ [ युग्मम् ] तदा च लोकाः प्राकारा-गारादेरुपरि स्थिताः ॥ मुञ्च मुञ्च व्यालमार्ग-मिति राजागजं जगुः ॥ ७१ ॥ कुमारस्तु हयं हित्वा, तूर्णमाहास्त हस्तिनम् ॥ ततस्तं प्रति मत्तेभो, दधावे क्रोधविह्वलः ॥ ७२ ॥ उत्तरीय पुरस्तस्य, कुमारः प्राक्षिपत्ततः॥ दन्तप्रहारांस्तत्रादा-द्रोषान्धः सिन्धुरस्तु सः ॥७३॥ पृष्ठे गत्वा
॥१४८॥