________________
HERLALIGARREARRANCC
दत् ॥ १४ ॥ अरे ! कुमारं वदत, यन्मे देशाद्वज द्रुतम् ! ॥ अतः परं तवान्यायं, सहिष्ये न हि सर्वथा ! ॥१५॥ पुत्रोप्यन्यायकृन्याय-तत्परैः परिहीयते ॥ न हि कर्णापहं वर्ण, केनापि परिधीयते ! ॥ १६ ॥ इदश्च वचनं राज्ञो, जनश्रुत्या निशम्य सः ॥ खड्गपाणिरहङ्कारा-त्कुमारो निरगावहिः ॥ १७ ॥ उलंघ्याद्रिसरिद्राम-पुरारण्यानि भूरिशः ॥ गङ्गाजलाप्लुताभ्या , पुरीं वाराणसी ययौ ॥ १८॥ स चापरिचितत्वेन, केनाप्यविहितादरः ॥ बभ्राम विमनास्तत्र, यूथभ्रष्ट इवैणकः ॥ १९ ॥ भ्रमंश्चैवं महात्मानं, शास्त्राकूपारपारगम् ॥ कृपावन्तं पापभीरु, गम्भीरमुपकारिणम् ॥ २० ॥ रथाश्वगजशिक्षाश्च, शिक्षयन्तं नृपाङ्गजान् ॥ क्वचित्पवनचण्डाख्यं, कलाचार्य स दृष्टवान् ॥ २१ ॥3
[ युग्मम् ] तं च प्रेक्ष्य कुमारोन्त-रविन्दत परां मुदम् ॥ निर्वापयन्ति सन्तो हि, दर्शनेनापि चन्द्रवत् ॥ २२॥ है अमुं कलाचार्यरविं, प्रतिभाभानुभासुरम् ॥ श्रये तमोपनोदार्थ-मिति चान्तरचिन्तयत् ॥ २३॥ तत्पादकमले
नत्वो-पाविशच तदन्तिके ॥ कुतस्त्वमागा इति तं, कलाचार्योऽपि पृष्टवान् ॥ २४ ॥ एकान्तेऽथ तमाहूय, कुमा-1 हारश्चरितं निजम् ॥ जगाद सकलं सत्य-मित्यूचे च कृताञ्जलिः॥२५॥खामिन् ! दुर्मतिना क्रीडा-रतिना मयका पुरा॥
कलाभ्यासः कृतो नास्ति, नास्तिकेन दमो यथा!॥२६॥चिकीर्षामि कलाभ्यासं, पूज्यानामन्तिके ततः॥निष्कलो हि पुमान् विश्वे, पशोरप्यतिरिच्यते॥२७॥ततोऽलपत्कलाचार्यः, परोपकृतिकर्मठः ॥ वत्स ! मत्सदने स्थित्वा, कलाभ्यासं कुरुष्व हे ! ॥ २८ ॥ किन्तु त्वया खवंशादि-प्रकाश्यं नैव कस्यचित् ॥ इहत्यभूपत्वत्पित्रो-नास्ति तुष्टिर्मियो