________________
ACCESCRACCORRECTECENERA
दधिः ॥ सिद्धिपुर्याः सार्थवाहो, दत्वा धर्मधनं निजम् ॥ ३१॥ व्यापारं कारयत्यंशं, न च गृह्णात्युपार्जिते ॥ तद नेन समं मुक्ति-पुरी यास्यामि कामिताम् ॥ ३२॥ [युग्मम् ] सार्थेशोऽन्यस्तु विज्ञेयो, जायादिखजनात्मकः॥ स हि धर्मधनं प्राच्यं, हन्ति दत्ते न च खतः ॥ ३३॥ किञ्च युष्माभिरेवोक्तं, यदायेन समं ब्रज ॥ तन्मुक्त्वा बन्धुसम्बन्धं, साधुमेनं श्रयाम्यहम् ॥ ३४ ॥ इत्युदीर्य स वणिग्मुनिपार्थे, बन्धुमोहमपहाय महात्मा ॥खीचकार मुनिधर्म-18 मुदारं, सौख्यमत्र च परत्र च लेभे ॥ ३५ ॥ इति बन्धुमोहापोहे वणिकथा ॥ यथा चायं वणिक् खजनवरूपं भावयन् धर्म प्रतिपन्नस्तथान्यैरपि दक्षैर्यतितव्यमिति सूत्रार्थः ॥ ४॥ इत्थं तावत्खकृतकर्मणां बन्धुभ्यो न मुक्ति-|| रित्युक्तं, अधुना तु द्रव्यमेव तन्मुक्तये भावीति कस्याप्याशयः स्यादत आह
मूलम्-वित्तेण ताणं न लभे पमत्ते, इमम्मि लोए अदुवा परत्था ॥
दीवप्पणठेव अणंतमोहे, नेआउअंदटुमदछमेव ॥ ५॥ | व्याख्या-वित्तेन द्रव्येण त्राणं खकृतकर्मभ्यो रक्षणं न लभते न प्राप्नोति, प्रमत्तो मद्यादिप्रमादवशं गतः, केसाह-'इमम्मित्ति' अस्मिन्ननुभूयमाने लोके जन्मनि, 'अदुवत्ति' अथवा परत्रेति परभवे । यचोक्तमिह लोके इति, तत्र पुरोहितपुत्रोदाहरणम्, तत्र चायं सम्प्रदायः- तथा हि नगरे क्वापि, भूपः कुत्रचिदुत्सवे ॥ बहिनियोति शुद्धान्ते, प्रोचैरित्युदघोषयत् ॥ १॥ सर्वैरपि नरैः सद्यो, निर्गन्तव्यं बहिः पुरात् ॥ न निर्यासति यस्तं तु, निग्रहीष्यति