________________
2-40-
5
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
॥१४५॥
भूपतिः ॥ २ ॥ तदाकर्ण्य नराः सर्वे, निर्ययुस्त्वरितं पुरात् ॥ राज्ञामाज्ञामनुलंध्या, सुधीरुलंघते हि कः ? ॥ ३॥ तदाचैको राजमित्रं, पुरोहितसुतो युवा ॥ न निर्ययौ पुराद्वार-वधूधामनि संस्थितः ॥ ४॥ कथञ्चित्तं च विज्ञाय, जगृहुर्नुपपूरुषाः ॥ तेभ्यः किञ्चिद्वितीर्यात्मा, न तु तेन व्यमोच्यत ॥५॥ किन्तु राज्ञो वयस्योह-मिति दर्यात्स तैः समम् ॥ चके विवादं दो हि, स्यादन्धकरणो नृणाम् ! ॥ ६॥ ततस्तं पार्थिवोपान्ते, निन्यिरे नृपपूरुषाः ॥ राज्ञा| प्याज्ञाभङ्गकारी-त्यादिष्टो वध्य एव सः !॥७॥ पुरोहितस्तदाको -पेत्योर्वीशमदोवदत्॥खामिन् ! ददामि सर्वखं, तद्विमुञ्चत मे सुतम् ॥ ८॥ पुरोहितेनेति धनेन भूपो, निमंत्र्यमाणोऽपि न तं मुमोच ॥ ततः सशूलामधिरोपितोऽन्तं, जगाम दीनः शरणेन हीनः !॥९॥ धनं न त्राणायेत्यर्थे पुरोहितसुतकथा॥ एवमन्येपि वित्तेन त्राणमत्रैव तावन्न लभन्ते आस्तामन्यजन्मनि, तन्मूर्छावतः पुनरधिकं दोषमाह-'दीवेत्यादि' तत्र 'दीवप्पणदृत्ति' प्राकृतत्वात्प्रनष्टदीप इव, विगतप्रकाशदीप इव, अनन्तस्तद्भव एव प्रायस्तस्यानुपरमात् मोहो मिथ्याज्ञानमोहरूपो द्रव्यादिमोहात्मको वाऽस्सेत्यनन्तमोहः, 'नेआउअंति' निश्चित आयो लाभो न्यायो मुक्तिरित्यर्थः, स प्रयोजनमस्येति नैयायिकस्तं, सम्यग्दर्शनादिरूपं मुक्तिमार्ग, 'दटुंति' अपेर्गम्यत्वाद् दृष्ट्वापि उपलभ्यापि, 'अदछमेवत्ति' प्राकृतत्वादद्रष्टैव भवति, अत्र चायं सम्प्रदायः- न तथा हि महति क्वापि, भूधरे भूरिकन्दरे ॥ तिग्मांशुकिरणाभेद्य-नीरन्ध्रवनगहरे ॥१॥ वह्निमेधांसि चादाय, गृहीतगुरुदीपिकाः ॥ विलेन विविशुः केपि, धातुवादपरा नराः॥२॥ [युग्मम् ] तत्र तेषां प्रमादेन, विध्यातौ
54545%
॥१४५॥
%