________________
उत्तराध्ययन
॥ १४४ ॥
क्षणम् ॥ १६ ॥ मुनिर्ज्ञानी जगौ गम्यं, खकार्येण मया द्रुतम् ॥ विश्रामाय ततो नाहं, स्थास्यामीह महामते ! ॥ १७ ॥ वणिक प्रोन्यकार्येणा - ऽप्यार्य ! किं कोपि गच्छति ? ॥ यद्भवद्भिः खकार्येण, मया गम्यमितीरितम् ! ॥ १८ ॥ उवाच मुनिरन्यार्थे, क्लिश्यन्ते बहवो जनाः ॥ भार्याद्यर्थं क्लिश्यमान - स्त्वमेवात्र निदर्शनम् ॥ १९ ॥ इत्येकेनैव वाक्येन, प्रतिबोधमवाप सः ॥ समयार्ह वचः खल्पमपि हि स्यान्महाफलम् ! ॥ २० ॥ ततः पूज्याः क तिष्ठन्तीत्यपृच्छत्तं मुनिं वणिक् ॥ जगाद यतिरुद्याने, तिष्ठाम्यहमितः स्थिते ॥ २१ ॥ निर्ग्रन्थोऽथ पुरे गत्वा, प्राप्तप्रासुकभोजनः ॥ उद्यानेगात्कृताहारः, स्वाध्यायं च व्यधात्सुधीः ॥ २२ ॥ वेलानुसारतो ज्ञात्वा कृताहारं | तपोधनम् ॥ गत्वा तदन्तिके श्रौषी - जैनं धर्म स नैगमः ॥ २३ ॥ बन्धूनापृच्छय दीक्षायै, यावदायाम्यहं विभो ! ॥ तावत्पूज्यैरिह स्थेय- मित्यूचे च विरक्तधीः ॥ २४ ॥ गृहे च गत्वा खजनान् जायां चेति जगाद सः ॥ हट्टव्यापारतो लाभः, खल्प एव प्रजायते ॥ २५ ॥ करिष्ये देशवाणिज्यं, प्राज्यलाभकृते ततः ॥ तच्च स्यात्सार्थवाहेन, विद्येते द्वौ च ताविह ॥ २६ ॥ तत्रैकः स्वधनं दत्त्वा नयते पुरमीहितम् ॥ तत्र चोपार्जिते वित्ते, भागं गृह्णाति न स्वयम् ॥ २७ ॥ द्वितीयस्तु निजं वित्तं प्रदत्ते नैव किञ्चन ॥ पूर्वार्जितं च सकलं, सेवितः सन् विलुम्पति ॥ २८ ॥ तद्भूत - सार्थनाथेन, केन साकं ब्रजाम्यहम् ? | खजनाः प्रोचिरे यातु, प्रथमेन समं भवान् ॥ २९ ॥ ततः स बन्धुभिस्सत्रा, तत्रोद्याने द्रुतं ययौ ॥ क सार्थवाह इति तैः, पृष्टश्चैवमवोचत ॥ ३० ॥ स्थितः किङ्केलिवृक्षाधः, साधुरेष गुणो
ब्
चतुर्थमध्ययनम् (४)
॥ १४४ ॥