________________
दस्युरेकः पुरे क्वापि, दुरारोहेपि मन्दिरे ॥ आरुह्य क्षात्रमखन- द्वनं चादाय निर्ययौ ॥ १ ॥ ततः प्रातबहुद्रव्य - विनाशोत्पन्नदुःखतः ॥ प्रबुद्धेन गृहेशेन, तुमुले बहुले कृते ॥ २ ॥ लोके च मिलिते भूरि-तरे तत्र स तस्क रः ॥ कः किं वक्तीति निर्णेतु-मागान्मञ्जलवेषभृत् ॥ ३ ॥ [ युग्मम् ] लोकाश्चैवं तदा प्रोचु- र्दुरारोहेऽत्र वेश्मनि ॥ आरुह्य दस्युना तेन, क्षात्रमेतत्कथं कृतम् ? ॥ ४ ॥ क्षात्रेणानेन लघुना, परास्कन्दी कथं च स । प्रविष्टो वित्तमादाय, निर्गतो वा भविष्यति ? ॥ ५ ॥ तदस्य खेचरस्येव, पाटच्चरशिरोमणेः ॥ वाचामगोचरां शक्तिं दृष्ट्वा चित्रीयते मनः ॥ ६ ॥ इति लोकोक्तिमाकर्ण्य, तुष्टश्चौरोऽप्यचिन्तयत् ॥ सत्यमेतत्कथमहं प्रविष्टो निर्गतोऽमुना ? ॥७॥ इति स्वीयं वीक्षमाणो, वक्षः कुक्षी कटीतटम् ॥ मुहुर्मुहुः क्षात्रमुखं, प्रेक्षाञ्चक्रे जडाशयः ! ॥ ८ ॥ तत्रागता राजनरास्ततस्तं, निश्चित्य चौरं जगृहुः सुदक्षाः ॥ निन्युश्च सद्यो नृपतेरुपान्ते, नृपोपि तं शिक्षयति स्म सम्यक् ! ॥ ९ ॥ इति पापप्रशंसाभिलाषे चौरकथा || एवं पापकर्मप्रशंसाभिलाषोपि सदोष इति न कार्य इति सूत्रार्थः ॥ ३ ॥ इह च कर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचिद्वन्धुभ्य एव तन्मुक्तिर्भाविनी, अमुक्तौ वा धनादिवत्तद्विभज्यैवामी भोक्ष्यन्तइत्यपि कश्चिन्मन्येताऽत आह
मूलम् - संसारमावण्ण परस्स अट्टा, साहारणं जं च करेइ कम्मं ॥ कम्मस्स ते तस्स उ वेअकाले, न बंधवा बंधवयं उविंति ॥ ४ ॥
xxxy
* % % % % % %