________________
उत्तराध्ययन वज्ञाया, इदमाजन्म भुज्यताम् ! ॥ २१॥ निशम्येति क्षतक्षार-क्षेपकल्पां स तद्गिरम् ॥ रोषादालानमुन्मूल्य, दधावे प्रथमाध्यय
प्रति तापसान् ॥ २२॥ हतप्रतिहतान् कुर्व-स्तांश्चारण्यं गतो गजः ॥ तान् बभंजाश्रमान् भूयः, प्रभंजन इव नम् (१) ॥१४॥
दुमान् ॥ २३ ॥ पुनस्तद्हणायाऽगा-त्तद्वनं श्रेणिको नृपः॥ तदेत्यऽवधिनाऽज्ञासी-द्रजाधिष्टायिका सुरी॥ २४॥ सिंधरोऽसावस्य वश्यो-ऽवश्यं भावी महीपतेः ॥ ज्ञात्वेति साऽब्रवीद्यालं, वाक्यैः पीयूष पेशलैः ॥ २५॥ भूयांसो
भाविनी वत्स!, स्वयं दान्तस्य ते गुणाः ॥ कृतबन्धवधैरन्यै-रन्यथा त्वं दमिष्यसे ॥ २६ ॥ तच्छत्वा स स्वयं ६ गत्वा, रात्रावालानमाश्रयत् ॥ तद् ज्ञात्वा नृपतिस्तुष्ट-स्तस्याची बहुधा व्यधात् ॥ २७॥ स्वयं दांत इति प्रेम,
तत्राधाद्भधवो भृशम् ॥ न्यधाच पट्टहस्तिनं ॥ व्यधादृत्तिं च भूयसीम् ॥ २८॥ दांतः स्वयं प्राप यथा रमामसौ, तथा शिवार्थी मनुजोऽप्यवाप्नुयात् ॥ खयंदमी मंक्षु सकामनिजरां, परस्तु नो तामिति दम्यतां खयम् ॥ २९ ॥ इति सेचनककरिकथा ॥ तदेवं खयमेव खात्मा दमनीय इति सूत्रार्थः ॥ १६ ॥ अथ विनयांतरमाह
मूलम्-पडिणीअंच बुद्धाणं, वाया अदुव कम्मुणा । आवी वा जइवा रहस्से, णेव कुज्जा कयाइवि॥१७॥ है। व्याख्या-प्रत्यनीकं प्रतिकूलं चेष्टितमिति शेषः, चः पादपूरणे, बुद्धानामाचार्यादीनां वाचा 'किं त्वमपि किंचि-14॥ १४ ॥
जानीषे ?' इत्यादिरूपया 'अदुवत्ति' अथवा कर्मणा संस्तारकातिक्रमणपाणिपादस्पर्शनादिना, आविर्वा जनसमक्षं, |यदिवा रहसि एकांते 'णेवत्ति' नैव अत्र एवकारः “शत्रोरपि गुणा ग्राह्या, दोषा वाच्या गुरोरपि” इति कुमता