SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ यक्षा आयुःक्षये खस्खजीवितावसाने च्युता भ्रष्टा उपयान्ति गच्छन्ति मानुषी योनि, तत्र च 'सइति' सावशेषश. भकर्मा जन्तुर्दश अङ्गानि भोगोपकरणानि यस्यासौ दशाङ्गोऽभिजायते, एकवचननिर्देशस्त्विह विसदृशशीलतया कश्चिदृशाङ्गः कश्चिन्नवाङ्गादिरपि जायते इति वैचित्र्य सूचनार्थ इति सूत्रार्थः ॥ १६ ॥ अथ दशाङ्गान्येवाहमूलम्-खित्तं वत्थु हिरणं च, पसवो दास पोरुसं ॥ चत्तारि कामखंधाणि, तत्थ से उववजई ॥१७॥ व्याख्या-क्षेत्रं ग्रामारामादि, सेतुकेतूभयात्मकं वा, वास्तु खातोच्छ्रितोभयात्मकं, हिरण्यं सुवर्ण, उपलक्षणत्वात् रूप्यादि च, पशवो गोमहिष्यादयाः, दासाश्च प्रेष्यरूपाः, 'पोरुसंति' प्राकृतत्वात् पौरुषेयं च पदातिसमूहो दासपौरुषेयमिति, चत्वारश्चतुःसंख्या, अत्र हि क्षेत्रं वास्तु चेत्येकः, हिरण्यमिति द्वितीयः, पशव इति तृतीयः, दास पौरुषेयमिति चतुर्थः, एते कामा मनोज्ञाः शब्दादयः तद्धेतवः स्कन्धास्तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र भवमन्तीति गम्यते, प्राकृतत्वाच नपुंसकनिर्देशः, तत्र तेषु कुलेषु स उपपद्यते ॥ १७ ॥ अनेन चैकमङ्गमुक्तमथ शेषाणि नवाङ्गान्याहमूलम्-मित्तवं नाइवं होइ, उच्चागोए अवण्णवं ॥ अप्यायंके महापण्णे, अभिजाए जसो बले॥ १८॥ (१) तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिञ्यते ॥ १॥ केतुक्षेत्रमाकाशोदकनिष्पाद्यसस्यम् ॥ २॥ उभयक्षेत्रं तु उभयजलनिष्पाद्यसस्यमिति ॥ ३ ॥ (२) तत्र खातं भूमिगृहादि ॥ १॥ उच्छ्रितं प्रासादादि ॥ २ ॥ तदुभयं भूमिगृहोपरिस्थप्रासादम् ॥३॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy