________________
53456
नोवेशनाखाप-निक्षेपग्रहणादिषु ॥ जन्तुप्रमार्जनार्थ हि, रजोहरणमिष्यते ॥६६॥ सम्पातिमादिसत्वानां. रक्षायै मुखवस्त्रिकाम् ॥ भक्तपानस्थजन्तूनां, परीक्षायै च पात्रकम् ॥ ६७॥ सम्यक्त्वज्ञानचारित्र-तपःसाधनहेतवे॥
चीवराणि च कल्पादी-न्यङ्गीकुर्वन्ति साधवः ॥ ६८ ॥ [ युग्मम् ] वस्वैर्विना तु शीतोष्ण-दंशादिभिरुपद्रुतः ॥ र अपध्यानान्मुनिजोंतु, सम्यक्त्वादेः स्खलेदपि !॥ ६९॥ धर्मोपकरणस्यैवं, धर्मोपष्टम्भदायिता ॥ सुनिश्चितेति|
बतिनां, तदादानं न दुष्यति ॥ ७० ॥ विनोपकरणं यस्तु, जीवादीस्त्रातुमीश्वरः ॥ जिनेन्द्रवत्तस्य दोषः, स्यात्तदग्रहणेऽपि न ॥ ७१ ॥ स चाद्यसंहननवा-नेवस्थानाऽपरः पुनः ॥ तच्च संहननं कस्या-ऽप्यधुना नास्ति भारते ॥७२॥ युक्त्येत्यादिकयोक्तोऽपि, शिवोऽत्यक्तकदाग्रहः ॥ हित्वा वस्त्रादिकं नग्नो, निरगानगराबहिः ॥७३॥ तञ्चोद्यानस्थितं नन्तं, तद्भगिन्युत्तराभिधा ॥ ययौ नग्नं च तं वीक्ष्य, साऽपि नग्नाऽभवद्रुतम् ! ॥ ७४॥ भिक्षार्थ नगरीमध्ये, प्रविष्टां तां तु नग्निकाम् ॥ ददर्श गणिका काचि-दध्यौ चैवं स्वचेतसि ॥ ७५ ॥ अङ्गान्याच्छादितान्येवा-ऽस्माकं गौरवमिग्रति ॥ प्रकाश्यानि तु तानि स्यु-र्जुगुप्स्यानि खभावतः॥ ७६ ॥ तदेनां नग्निकां वीक्ष्याऽस्मासु लोको विरक्ष्यते ॥ ध्यात्वेति तस्यै वस्त्राणि, सा बलात्पर्यधापयत् ॥ ७७॥ तथापि तामनिच्छन्ती, शिव-17 भूतिरदोऽवदत् ॥ साध्वीनां वसनादाने, नूनं दोषो न विद्यते ॥ ७८ ॥ अत एव च देवीयं, प्रदत्ते चीवराणि ते ॥ तत्त्वयामूनि धार्याणी-त्युक्ता सा तेन तान्यधात् ॥ ७९ ॥ शिवभूतेश्च शिष्यो द्वा-वभूतां बुद्धिशालिनौ ॥ कोडि
*