SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययनम्(३) उत्तराध्ययना नो बहुमूल्यस्य, वस्त्राग्रहणं मतम् ! ॥५१॥ इत्युक्तोऽपि स सूरीन्द्र-तं न तत्याज मूर्च्छया ॥ किन्तूपधौ गोप यित्वा, ररक्ष छन्नमन्वहम् ॥५२॥ अस्य मूछानिदानेन, किमननेति सूरयः ॥ तस्मिन् क्वापि गते रत्न-कम्बलं तम११३३॥ कर्षयन् ॥ ५३॥ विधाय तस्य शकला-निषद्यायै तपखिनाम् ॥ आर्पयंस्तथ विज्ञाय, शिवभूतिरदूयत ॥ ५४ ॥ कृतावहित्थस्तस्थौ च, गुरोश्छिद्राणि मार्गयन् ॥ अन्यदा वर्णयश्चैवं, सूरयो जिनकल्पिकान् ॥५५॥ भवन्ति द्विविधास्ताव-जिनकल्पिकसाधवः ॥ तत्रैके भुअते पाणा-वन्ये त्वश्नन्ति पात्रके ॥५६॥ तेऽपि प्रत्येकमुदिता, द्विविधा जिनपुङ्गवैः ॥ तत्र वस्त्रधरा एके-ऽन्ये तु चीवरवर्जिताः ॥५७॥ श्रुत्वेत्यादि शिवोऽवोच-जिनकल्पोऽधुना कुतः॥ विधीयते न निर्ग्रन्थै-निष्परिग्रहतार्थिभिः ॥५८॥ सूरिजंगाद व्युछिन्नो, जिनकल्पो हि भारते ॥ श्रीवीरखा. मिपांत्रेण, श्रीजम्बूखामिना समम् ॥ ५९ ॥ सोऽवादीदल्पसत्त्वानां, व्युछिन्नोऽसौ न मादृशाम् ॥ मादृशो हि महासत्वः, कर्तुमीष्टेऽधुनाप्यमुम् ! ॥ ६०॥ मोक्षार्थिना हि सकल-स्त्याज्य एव परिग्रहः ॥ वस्त्रपात्रादिकमपि, तत्त्यक्ष्यामि परिग्रहम् !॥ ६१॥ सूरयःप्रोचिरे वत्स !, वस्त्रपात्रादिकं ह्यदः ॥ धर्मोपकरणं तेन, न परिग्रह उच्यते ! ॥ ६२॥ तद्रक्षणे च नो कश्चि-होपो मोक्षार्थिना भवेत ॥ लोभादेव हि मोक्षस्य, विघ्नः स्थान्न तु चीवरात् ! M॥ ६३ ॥ प्रयोगश्चात्र वस्त्रादि, न दोषाय तपखिनाम् ॥ धर्मोपष्टम्भदायित्वात् , शुद्धाहारादिवत्स्फुटम् ! ॥ ६४ ॥ न च हेतुरसिद्धोऽय-मिति वाच्यं त्वया यतः॥ धर्मोपष्टम्भदायित्वं, तस्याऽध्यक्षेण दृश्यते! ॥६५॥ तथा हि १३३॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy