________________
RELESEARCHA R
स्माह सगद्गदम् ॥ ३६॥ पुत्रो युष्माकमायाति, निशीथे प्रत्यहं गृहे ॥ यावदागमनं चाहं, न भुजे न शयेऽन्वहम् ॥ ३७॥ नित्यं क्षुजागराभ्यां तत्पीडा मे जायते भृशम् ॥ तकिङ्करोम्यहं मात-स्त्वदादेशवशंवदा ॥ ३८ ॥ श्वश्रूः
शशंस सुभगे!, खपिहि त्वं यथासुखम् ॥ अद्याहमेव जागर्मि, तयेत्युक्ताऽखपीद्वधूः ॥ ३९ ॥ गृहद्वारं पिधायास्थाबत्तस्य माता तु जाग्रती ॥ सोऽथाऽऽगतोऽवदत्सद्यो, द्वारमुद्घाट्यतामिति ॥ ४० ॥ माता प्रोचेऽधुना यत्र, द्वारमु
द्घाटितं भवेत् ॥ तत्र प्रयाहि न पत्र, द्वारमुद्घाट्यतेऽधुना !॥४१॥ तदाकाऽखर्वगर्वः, शिवभूतिरचिन्तयत् ॥ मात्राऽपमानितोऽद्याऽहं, तद्याम्यन्यत्र कुत्रचित् ! ॥ ४२ ॥ यतः-"स्थानस्थादपमानेऽपि, देहिनस्तद्वरं रजः॥ पादाहतं यदुत्थाय, मूर्द्धानमधिरोहति ! ॥ ४३॥" विमृश्येति निजाद्नेहा-द्याघुट्य नगरे भ्रमन् ॥ दैवादुद्घटितद्वारं, साधूपाश्रयमैक्षत !॥४४॥ ततस्तत्र प्रविश्यार्य-कृष्णाचार्यान् प्रणम्य तान् ॥ मां प्रव्राजयतेत्यूचे, ते तु प्रात्राजयन्न तम् ॥४५॥ स्वयमेव ततस्तेन, लुञ्चिते, स्वीयमस्तके ॥ गुरवो ददिरे तस्मै, लिङ्गं धर्मध्वजादिकम् ॥४६ ॥ तमुपात्तव्रतं ज्ञात्वा, प्रातस्तत्राऽऽययौ नृपः॥ मामनापृच्छय किमिदं, त्वया कृतमिति त्रुवन् ? ॥४७॥ स प्रोचे पृष्टमेवैत-त्खातंत्र्यप्रार्थिना मया ॥ ततो नृपस्तं नत्वाऽगा-द्विमनास्तद्वियोगतः ॥४८॥ बहिर्विहृत्य तत्राऽऽगुः,
सूरयोऽप्यऽन्यदा पुनः॥ तदा शिवं नृपःस्नेहा-दाहूय खगृहेऽनयत् ॥ ४९ ॥ अनिच्छतोऽपि तस्याऽदा-द्भधवो रत्नटू कम्बलम् ॥ तमादायागतं सूरिः, शिवभूतिं तदेत्यवक ॥५०॥ किमयं भवता वत्स!, जगृहे रखकम्बलः ॥न हि