SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन शक्यतेऽस्माभि-रेकापि नगरी सखे ! ॥ २२ ॥ भावी भूयस्तरः काल, एकस्या अपि निर्जये ॥ एकां जित्वा तद- ततीयमध्य धन्यस्या, निर्जयोऽप्यति दुष्करः ॥ २३॥ शिवभूतिस्ततोऽवादी-द्यद्येवं तर्हि भो भटाः !॥ तयोर्मध्ये दुर्जया या, यनम् (३) ॥१३२॥ |सा सद्यो मम दीयताम् ॥ २४ ॥ द्वयोर्मध्ये दविष्ठा या, तां व्रजेत्युदितेऽथ तैः ॥ सोऽपाच्य मथुरादेशं, ययौ बुद्धिबलोर्जितः ॥ २५ ॥ तस्य देशस्य च प्रान्त्यान् , ग्रामादीन् साधयन् स्वयम् ॥ दुर्गान् जग्राह निखिलान् , क्रमाच नगरीमपि ॥ २६॥वशीकृत्याथ तद्राज्यं, शिवभूतिर्महामतिः ॥ गत्वा च भूभुजोऽभ्यर्णे, सर्व व्यतिकरं जगौ ॥२७॥18 ततः प्रीतोऽवदद्भूपः, कामितं ते ददामि किम् ? ॥ किञ्चिद्विमृश्य सोऽप्यूचे, खातव्यं देहि मे प्रभो! ॥ २८॥ यथा हि मां मनोभीष्टां, क्रीडां कुर्वन्तमुच्चकैः ॥ यत्तद्वा वस्तु गृह्णन्तं, न कोऽपि प्रतिषेधयेत् ! ॥ २९ ॥ एवम-| स्त्विति भूपोऽपि, सत्यसन्धोऽभ्यधात्ततः ॥ सोऽपि नानाविधाः क्रीडाः, कुर्वस्तत्राऽभ्रमत्पुरे ॥ ३०॥ द्यूतकारैः 8|समं रेमे, स कदाचिदिवानिशम् ॥ कदाचित्तु सुरां पीत्वा, क्षीवः क्षीवैः सहारमत् ॥ ३१॥ कदाचित्तु सिषेवेऽसौ, दिसुन्दरं गणिकागणम् ॥ कदाचित्तु जलक्रीडां, चकार जलहस्तिवत् ॥ ३२ ॥ विजहार कदाचित्तु, कानने नन्दनोपमे ॥ कुर्वन् पुष्पोचयक्रीडां, वृतो विटजनैर्घनैः ॥ ३३ ॥ भ्रमन्नेवं स खसौधे, निशीथेऽप्याऽऽययौ न वा ॥ उल्ल ॥१३२॥ छते हि मर्यादां, प्रायो वीतभयो जनः !॥ ३४ ॥ यावच स गृहे नागा-त्तावत्तस्य वशा खयम् ॥ नानातिस्म न चाशेत, पालयन्ती सतीव्रतम् ॥३५॥ नित्यं क्षुधाजागराभ्यां, साऽथ खिन्ना मनखिनी॥ अन्यदा तस्य जननी-मिति SSCREENSNAGAROO SACASSASAMSUSCLOSUALLY
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy