________________
तस्य दत्वैवमब्रवीत् ॥ ७॥ श्मशानस्थे मातृदेवी-गृहे गत्वा त्वमेककः ॥ पशुमद्यबलिं देहि, कृत्यमेतद्विधेहि नः ॥८॥ शिवभूतिस्तदादाय, धीरः प्रेतवने ययौ । निहत्य छगलं मातृ-देवीनां च बलिं ददौ ॥९॥ क्षुधितोऽस्मीति तत्रैवा-ऽऽरेभे तन्मांसभक्षणम् ॥ श्मशानमातृदेवीभ्यो, विभयामास न त्वसौ ॥१०॥ तदा च तद्भा| पनाय, भूपेन प्रहिता नराः ॥ तत्रागत्य शिवाशब्दान् , भैरवान् परितो व्यधुः ॥ ११॥ बभाज तैरपि क्षोभ, तन्मनो |
न मनागपि ॥ न चाङ्गेऽप्यभवत्तस्य, रोमोझेदो भयोद्भवः ॥ १२ ॥ तत्वरूपं ततो राज्ञे, प्रोचुस्ते राजपूरुषाः ॥ | सोऽपि खस्थतया भुक्त्वा, जगाम मापसन्निधौ ॥१३॥ ततोऽवबुध्य तं शूरं, बहीं वृत्तिं ददौ नृपः ॥ शिवभूति
स्ततो भूपं, सिषेवे तमहर्निशम् ॥ १४ ॥ अन्यदा स नृपः सेना-पत्यादीनखिलान् भटान् ॥ इत्यादिदेश मथुराकानगरी गृह्यतां द्रुतम् ॥ १५॥ ततः सोभिसारेण, चेलुस्ते मथुरां प्रति ॥ पुरादहिश्च गत्वेति, परस्परमचिन्तयन् । |॥ १६ ॥ वयं हि मथुरां जेतुं, प्रस्थिताः पार्थिवाज्ञया ॥ द्वे चात्र मथुरापुर्यो, विद्यते दक्षिणोत्तरे ॥ १७ ॥ तद्गोचरो विशेषश्च, नोक्तः कोऽपि महीभृता ॥ चण्डखभावो भृपश्च, न प्रष्टुं शक्यते पुनः ! ॥ १८ ॥ तदस्माभिः क गन्तव्यं, ध्यायन्त इति तेऽखिलाः ॥ स्थातुं गन्तुं चासमर्था, यावन्मार्गेऽवतस्थिरे ॥ १९॥ शिवभूतिस्तावदागा-तत्र | तांश्चैवमत्रवीत् ॥ किं स्थिता यूयमशुभ-निमित्तस्खलिता इव ॥ २० ॥ यथास्थितेऽथ तैरुक्ते, सोऽवादीचिन्तया कृतम् ॥ सममेव ग्रहीष्यामो, वयं तन्नगरीद्वयम् ॥ २१॥ ते प्रोचुरस्याः सेनायाः, विभागयुगले कृते ॥ नाऽऽदातुं