SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन / रिणो नूनं, ज्ञानिनस्ते महर्षयः॥ प्रत्याख्यानमिदं दत्त-मावयोर्यैः शुभावहम् ॥ ३१ ॥ ध्यायंताविति धेन्वादि, प्रथमाध्यय. तावादाय गृहं गतौ ॥ अभूतां सुखिनौ धर्म-कर्मणाऽत्र परत्र च ॥ ३२ ॥ इत्थं रसज्ञादमनादपीमा-वविन्दतां | नम् (१) ॥१३॥ दस्युपती सुखानि ॥ सर्वात्मना खं दमयंस्तु सौख्यं, यदनुते किं किल तत्र वाच्यम् ॥ ३३॥ इत्यात्मदमने भ्रातद्वयकथा, तदेवमात्मा दांतः सुखी भवतीति सूत्रार्थः ॥ १५॥ किं पुनर्विचिंत्यात्मानं दमयेदित्याहमूलम्-वरि मे अप्पा दंतो, संजमेण तवेण य । माहं परेहिं दम्मंतो, बंधणेहिं वहेहि अ॥ १६ ॥ ___ व्याख्या-वरं प्रधान, मे मया आत्मा जीवस्तदाधारभूतः कायोवा, दांतो दमं ग्राहितोऽसंयमचेष्टातो व्यावर्तितः, केनेत्याह-संयमेन पंचावविरमणादिना, तपसा चानशनादिना, मा अहं परैरन्यैः 'दम्मंतोत्ति' आपत्वाइमितः खेदितः, कैरित्याह-बंधनैर्ऋधादिरचितैर्मयूरबंधाधैः, वधैश्च लकुटादिताडनैः ॥ उदाहरणं चात्र सेचनकहस्ती तथाटव्यामेकरयां, हस्तियूथमभून्महत् ॥ तत्सामी च बभूवैकः, सिंधुरो भूधरोपमः ॥१॥प्रवृद्धः कलभः कोऽपि, माहन्मामिति चिंतयन् ॥ बालद्विपान् जातमात्रा-नवधीत्स तु दुष्टधीः ॥२॥ ततः सगर्भा करिणी, तस्य काचिदचिंतयत् ॥ भविता कलभश्चेन्मे, तं हनिष्यति यूथपः ॥ ३॥ तस्मात्तद्रक्षणोपायं, करोमीति विमृश्य ॥१३॥ सा॥ खजायमाना दंभेन, शनैथादपासरत् ॥ ४॥ प्रतीक्षमाणं यूथेशं, घटीप्रहर वासरैः॥ द्विवैर्मिलंती सा तस्य, विसंभं चोदपादयत् ॥ ५॥ प्रसूतिकाले त्वासन्ने-अपश्यत्सा कश्चिदाश्रमम् ॥ सुषुवे च तमाश्रित्य, विश्वस्ता कलभं
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy