________________
5/ विलमस्तु गले वालः, खरभंगाय जायते ॥ इत्यादयो दृष्टदोषाः, सर्वेषां निशि भोजने ॥ १६ ॥ उलूककाकमार्जार-3
राप्रशंबरशूकराः ॥ अहिवृश्चिकगोधाश्च, जायते रात्रिभोजनात् ॥ १७ ॥ वाचंयमानां तौ वाच-मित्याकर्ण्य वितेहै नतुः ॥ निशाहारपरिहारं, विजहुः साधवोऽप्यथ॥१८॥ ततस्तौ तद्रुतं सम्यक्, पालयामासतुर्मुदा ॥ जग्मतुश्चान्यदा
चौर्य-कृते चौरज्जैवृतौ ॥ १९ ॥ बहु गोमाहिषं लात्वा, वलितास्तेऽथ दस्यवः ॥ अध्वन्येवाशनायतो, महिषं । जनुरेककम् ॥ २०॥ तन्मांसमेके संस्कर्तु-मारभंताऽपरे पुनः । ग्राममेकं समीपस्थं, मद्यार्थ जग्मुरुन्मदाः ॥२१॥ मथ ते पलपक्तारो, लोभेनेति व्यचिंतयन् ॥ हालाहेतोगतान् हन्तु-मुपायं कुर्महे वयम् ॥ २२ ॥ भागेऽस्माकं यथाऽऽयाति, प्रभूतं धेनुमाहिषम् ॥ ते विमृश्येति तद्भोज्ये, पिशिते चिक्षिपुर्विषम् ॥ २३ ॥ दैवात्तथैव सञ्चिन्त्य, प्राममध्यगता अपि ॥ क्षिप्त्वा हालाहलं हाला-दले तत्पार्थमाययुः ॥२४॥ तदा च वसुपूर्णोऽपि, प्राप्तपूर्वोदयोऽपि हि ॥ वारुणीसेवया सद्यो, ययावस्तं गभस्तिमान् ॥ २५ ॥ ततोऽन्यः साग्रहं प्रोक्ता-वपि तौ सोदरौ तदा ॥ प्रतभंगभयान्नैवा-भुजातां सत्वशालिनौ ॥ २६ ॥ अन्ये त्वन्योन्यदत्तेन, मधेन पिशितेन च ॥ विषयुक्तेन मुक्तेन, मृत्वा दुर्गतिमैयरुः ॥ २७॥ ततस्तान्निधनं प्राप्ता-निरिक्ष्य निखिलानपि ॥ इत्यचिंतयतां चित्ते, तावुभौ खीकृतप्रतौ ॥ २८ ॥ नूनं हालाहलालीढे, मद्यमांसे बभूवतुः ॥ एतेषामन्यथा कस्मा-दकस्मान्मरणं भवेत् ॥ २९ ॥ भावयो भविष्यच्चे-निशाभुक्तिवतं हितम् ॥ आवामप्यतदाहारा-त्तत्प्राप्स्यावो दशामिमाम् ॥ ३०॥ महोपका
4444