________________
उत्तराध्ययन
॥ १२ ॥
सन्निवेशे क्वाप्यभूतां, चौरेशौ द्वौ सहोदरौ ॥ आजग्मुर्मुनयस्तत्रा - ऽन्यदा सार्थेन संयुताः ॥ १ ॥ धारासारैः सुधासारैर्भुवमुच्छासयन् भृशम् ॥ तदैव विश्वजीवातुः प्रादुरासीत् घनागमः ॥ २ ॥ युक्तं वर्षासु नास्माकं, विहर्त्तुमाधवः ॥ वसतिं याचितुं चौर - पत्योः पार्श्व तयोर्ययुः ॥ ३ ॥ ततस्तद्दर्शनोद्भुत - प्रमोदौ तौ प्रणम्य तान् ॥ भन्यौ पप्रच्छतुः पूज्याः ! कं हेतुं यूयमागताः ? ॥ ४ ॥ अभ्यधुः साधवोऽस्माकं बिहारो जलदागमे ॥ न कल्पते ततो दत्त, वर्षायोग्यमुपाश्रयम् ॥ ५ ॥ दत्वाथ वसतिं तेषां तौ व्यजिज्ञपतामिति ॥ ग्राद्यमस्मद्गृहेष्वेव, युष्माभिरशनादिकम् ॥ ६ ॥ तेऽभ्यधुर्धानि नैकस्मिन्, भिक्षामादद्महे वयम् ॥ किन्तु माधुकरीं वृत्तिं कुर्मः सर्वेषु वेश्मसु ॥७॥ युवाभ्यां तु महाभागौ, वसतेरेव दानतः ॥ उपार्जितं महत्पुण्यं, सकलक्लेशनाशकम् ॥ ८ ॥ यतः - “उपाश्रयो येन दत्तो, मुनीनां गुणशालिनाम् ॥ तेन ज्ञानाद्युपष्टंभ - दायिना प्रददे न किम् ? ॥ ९ ॥ सुरार्द्धिः सुकुलोत्पत्ति- भोगलब्धिश्च जायते ॥ साधूनां स्थानदानेन, क्रमान्मोक्षश्च लभ्यते ॥ १० ॥ " इत्याकर्ण्य विशेषात्तौ, संतुष्टौ भेजतुयतीन् ॥ तस्थुस्तत्र चतुर्मासीं मुनयोऽपि यथासुखम् ॥ ११ ॥ चतुर्मास्यां च पूर्णायां, निर्ग्रन्था विजिहीर्षवः, इत्यभापन्त तावन्य- व्रतमादातुमक्षमौ ॥ १२ ॥ सन्तौ भवन्तौ कुरुतां, रात्रौ भोजनवर्जनम् ॥ अत्रामुत्र च यद्दोषा, भूयां सः स्युर्निशाशने ॥ १३॥ यदाहु:- "मेधां पिपीलिका हंति, यूका कुर्याज्जलोदरम् ॥ कुरुते मक्षिका वांतिं कुष्टरोगं च कोलिकः ॥ १४ ॥ कंटको दारुखंड च, वितनोति गलव्यथाम् || व्यंजनांतर्निपतित-स्तालु विध्यति वृश्चिकः ॥ १५ ॥
प्रथमाध्यय
नम् (१)
॥ १२ ॥