________________
SE5%A5
हजै-ज्ञेया बृहदृत्तिविलोकनेन ॥आसादितोऽप्येवमपैति बोधि-यनादयं तन्ननु रक्षणीयः॥९१॥इति षष्ठनिह्नवकथा॥६॥ | "अथो चतुरशीत्याढ्यै-वर्षाणां पञ्चभिः शतैः ॥ श्रीवीरमुक्तेर्जातस्य, सप्तमस्योच्यते कथा ॥१॥" "तथा हि"देवेन्द्रवन्दिताः पूर्वो-दिताःश्रीआयरक्षिताः॥ पुरं दशपुरं जग्मु-रन्यदा गच्छसंयुताः ॥२॥ तेषां शिष्यास्त्रयोऽभूवन्, विशेषेण विचक्षणाः॥ तेषु दुर्बलिकापुष्प-मित्रनामादिमो मतः॥३॥ द्वैतीयिकस्तु सूरीणां, सोदरः फल्गुरक्षितः॥ तृतीयस्त्वभवद्गोष्ठा-माहिलः सूरिमातुलः ॥४॥ तदा च मथुरापुर्या-माययौ कोऽपि नास्तिकः॥ नास्त्यात्मत्यादिभिर्वाक्य-लोकान् व्युद्धाहयन् बहून् ॥५॥ तत्र चाऽभूत्साधुसङ्घो, न पुनः कोऽपि वादकृत् ॥ नास्तिकस्तु स निग्राह्यः, कथञ्चिल्लोकवञ्चकः ॥६॥ इति वादिनमानेतुं, सङ्घः स मथुरास्थितः॥ श्रमणान् प्राहिणोत् श्रीमदार्यरक्षितसन्निधौ ॥७॥ इति व्यज्ञपयंस्तेऽपि, गत्वा श्रीआयरक्षितान् ॥ लोकान् व्युद्धाहयत्युच्चै-मथुरापुरि नास्तिकः॥८॥ तत्तं जेतुं खयं पूज्या, नगरी पावयन्तु ताम् ॥प्रेषयन्त्वथवा कञ्चि-द्विनेयं वादिजित्वरम् ॥९॥ ततस्ते सूरयस्तत्र, वृद्धत्वाद्गन्तुमक्षमाः ॥ वादलब्धिधरं गोष्ठा-माहिलं प्रेषयंस्तदा ॥ १० ॥ सोऽपि तत्रागमत्सत्रा-ऽऽह्यातुमागतसाधुभिः ॥ वादे निरुत्तरीचक्रे, तञ्च चार्वाकमुग्रधीः ॥ ११॥ जितकाशी सूरिपार्थे, यियासुरपि स व्रती ॥ सङ्घाग्रहवशात्तत्र, चतुर्मासीमवास्थितः॥ १२ ॥
इतश्च विश्ववन्द्याः श्री-आर्यरक्षितसूरयः॥निजायुःप्रान्तमासन्नं-विज्ञायैवमचिन्तयन् ॥१३॥ योग्यस्यैव विने