SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन एवं तयोरभूद्वादः, षण्मासी यावदन्वहम् ॥ ७६ ॥ अथ भूपो गुरुं प्रोचे, खामिन् ! वादः समाप्यताम् ॥ नित्यं तृतीयमध्य लसीदति मे राज-कार्य व्यग्रतयाऽनया ॥ ७७ ॥ ऊचे सूरिरियत्कालं, धृतोऽयं लीलया मया ॥ अथाऽस्य निग्रहंयनम् (३) ॥१२७॥ प्रातः, करिष्ये नात्र संशयः॥ ७८ ॥ ततः प्रभाते गुरवः, सभां गत्वेति तं जगुः ॥ एहि सत्यपरीक्षार्थ, गच्छामः कुत्रिकापणम् ॥ ७९ ॥ हट्टो हि देवसम्बन्धी, 'कुत्रिकापण'. उच्यते ॥ सद्भावानखिलांस्तत्र, प्रदत्ते प्रार्थितः सुरः ४॥८॥ इत्युक्त्वा ते सहादाय, रोहगुप्तं नृपान्विताः ॥ सुधियामापणा जग्मु-गुरवः कुत्रिकापणम् ॥ ८१ ॥ तत्र जीवानजीवांश्च, नोजीवांश्च प्रदेहि नः ॥ तैरित्युक्तः सुरो जीवा-नजीवांश्च ददौ द्रुतम् ॥८२॥ नोजीवास्तु जगत्यत्र, नो सन्तीति शशंस च ॥ नोजीवे याचिते भूयो-ऽप्यजीवं वा ददौ सुरः॥८३ ॥ रोहगुप्तं ततः सूरि-रूचे मुञ्च कदाग्रहम् ॥ नोजीवश्चेदस्ति विश्वे, तर्हि नादात्कथं सुरः ॥ ८४ ॥ प्रश्नैरित्यादिभिः सूरि-स्तं द्रुतं नृपसाक्षिकम् ॥ निजग्राह चतुश्चत्वारिंशंद्यतशतोन्मितः ॥८५॥ तथापि रोहगुप्तस्या-ऽत्यजतस्तं कदाग्रहम् ॥ खेल-| मल्लकभस्म द्राक्, शिरसि न्यक्षिपद्गुरुः ॥ ८६ ॥ ततस्तं निह्नव इति, सूरिराजैर्बहिष्कृतम् ॥ चक्रे निर्विषयं भूपः, क्रुद्धस्तच्छाठ्यदर्शनात् ॥ ८७ ॥ जयति श्रीमहावीर-जिन इत्यखिले पुरे ॥ उद्घोषणां धराधीश-श्चकार गुरुशा ॥१२७॥ सनात् ॥८८॥ गुरुदत्तेयमित्यङ्गे, वहन् भूति ततः परम् ॥ निर्लज्जो रोहगुप्तोऽपि, खैरं बभ्राम भूतले ॥८९॥ स वैशेषिकसूत्राणि, कल्पयामास च खयम् ॥ पदार्थान्नियतं द्रव्य-गुणादीन् षट् प्ररूपयन् ॥९०॥पूर्वोदिताः प्रश्नगणास्त्वि-||
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy