________________
तृतीयमध्ययनम् (३)
उत्तराध्ययन हयन्मुनीन् ॥ आग्रही हि स्ववत्कर्तु-मिच्छत्यन्यमलर्कवत् ॥ १८ ॥ तं च श्रुत्वा जनश्रुत्या, जनव्युद्राहणोद्यतम् ॥
सूरयोऽवारयन्नेष, संसारे मा भ्रमीदिति !॥ १९॥ तथापि तं तथावस्थ-मत्यजन्तं तमाग्रहम् ॥ उत्सर्गपूर्वमा॥१२४॥
चार्याः, शासनान्निरकाशयन् ॥ २०॥ ततो व्युद्राहयन् लोका-नसद्भावनया तया ॥ पुरे राजगृहेऽन्येधु-र्ययौ
खैरं परिभ्रमन् ॥ २१॥ सुखं तत्रावतस्थे च, मणिनागाख्यभोगिनः ॥ चैत्ये महातपस्तीर-प्रभावहदपार्श्वगे P॥ २२॥ तत्र चोपादिशदिदं, श्रोतृसन्दोहसंसदि ॥ वेद्यते युगपजीवैः, क्रियायुगलमप्यहो! ॥ २३॥ इति प्ररू
पयन्तं तं, पर्षन्मध्यस्थमेव सः॥ उद्यम्य मुद्गरमिति, प्रोचे, चैत्याधिपः फणी ॥ २४ ॥श्रीवीरेणाऽत्र समव-सृतेनेति प्ररूपितम् ॥ एकैव वेद्यते जीव-रेकस्मिन् समये क्रिया ॥ २५ ॥ तत्किं त्वमधिकज्ञानो, जातो ? वीरप्रभोरपि ॥ यदन्यथा वचस्तस्य, कुरुषे दुष्ट शिष्य रे ! ॥ २६ ॥ मुञ्च दुर्वासनामेना-मङ्गीकुरु विभोर्वचः ॥ नो चेत्त्वां शिक्ष
यिष्यामि, मुद्रेणाऽमुनाऽधुना ॥ २७ ॥ प्रत्यक्षीभूय तेनैवं, शिक्षितो नागनाकिना ॥ तत्सोऽङ्गीकृतवान् मिथ्या8|दुष्कृतं मेऽस्त्विति ब्रुवन् ॥ २८ ॥ गङ्गदेव इति तेन भोगिना, बोधितः पुनरवाप्तबोधिकः ॥ गाङ्गवारिविमलं दध
द्वतं, भूतले विहरति स्म पूर्ववत् ॥ २९ ॥ इति पञ्चमनिह्नवकथा ॥ ५॥ है "चतुश्चत्वारिंशदाढ्यै-वर्षाणां पञ्चभिः शतैः ॥ श्रीवीरमुक्तेर्जातस्य, पष्ठस्याथोच्यते कथा ॥ १॥ “तद्यथा
श्री अन्तरञ्जिकापुर्या, बलश्रीरभवन्नपः॥ तिरस्कारी रिपुबल-श्रियां खीयबलश्रिया ॥२॥ तस्यां नगर्याम
॥१२४॥