SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन &ाप्युपायः प्राग, विपाके सुन्दरो भवेत् ॥ सोप्यङ्गिनां हितस्तीव्रः, प्रतिकार इवापटोः ॥२३॥ध्यात्वेत्यारेभिरे तेषांततीयमध्य ताडनं ते कशादिभिः॥ ततस्ते मुनयः प्रोचु-भयवेपितभूघनाः॥ २४ ॥ अस्माभिः श्रावका यूयं, जनश्रुत्या श्रुताःयनम् (३) ॥१२३॥ पुरा ॥ तत्किं विधत्त विध्वंस-मस्माकं वतिनामपि ? ॥ २५॥ श्राद्धाः प्रोचुरभूदात्तं, व्रतं यैस्ते भवन्मते ॥ व्यु|च्छिन्नाः सर्वथा यूयं, चोत्पन्नाः केचनाऽपरे ! ॥ २६ ॥ किञ्च प्रतिक्षणं युष्मान् , खयमेव विनश्वरान् ॥ विनाशयत्यन्य इति, प्रतिपद्येत कः सुधीः ॥ २७ ॥ युष्मन्मते च वयम-प्यपरे श्रावका न तु ॥ अथ चेत्स्वामिसिद्धान्तं, प्रमाणीकुरुतोत्तमम् ॥ २८ ॥ तदा तु युष्मांस्तानेव, श्रद्दध्मः श्रमणोत्तमान् ॥ न च युष्मान्नाशयाम-स्त एव श्रावकार वयम् ॥ २९ ॥ यतः-“तदेव वस्तु कालादि-सामग्र्या खामिनो मते ॥ एकसामयिकत्वेन, व्युच्छिनत्ति क्षणान्तरे ॥ ३०॥ द्विसामयिकभावेनो-त्पद्यते चापरे पुनः॥ द्विसामयिकतां त्यक्त्वा, तत्रिसामयिकं भवेत् ॥३१॥ एवं पुनः पुनर्वाच्यं, चतुरादिक्षणेष्वपि ॥ नारकाद्या अप्यनेना-ऽऽशयेन क्षणिका मताः ॥ ३२ ॥ श्रुत्वेति प्रतिबुद्धास्ते, क्षणक्षयकदाग्रहम् ॥ हित्वा वीरविभोर्वाणी, तथेति प्रतिपेदिरे ॥३३॥ अथ तैर्मुदितैरुपासकैः, क्षमयित्वा परिवन्दिता मुदा ॥ व्यहरन् भुवि ते महर्षयः, पुनरासादितश्रुतबोधयः ॥ ३४ ॥ इति चतुर्थनिह्नवकथा ॥४॥ ॥१२३॥ "प्रभोर्मोक्षादतेऽन्दाना-मष्टाविंशे शतद्वये ॥ जातस्य निह्नवस्याथ, पञ्चमस्योच्यते कथा ॥१॥" "तद्यथा"तटिन्या उल्लकाबायाः, पूर्वस्मिन्पुलिने पुरं ॥ आसीदुल्लुकतीराख्यं, परमर्द्धि मनोरमम् ॥ २॥ तस्या एव सरखत्याः,
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy