________________
जनतागोष्ठीं क्षणेनापि यः ॥ मार्गेप्यङ्गुलिलग्न एव जनकस्याभ्येति न श्रयसे ॥ हा ! खाहाप्रिय ! धूममङ्गजमिमं सूत्वा न किं लज्जितः १ ॥ ६७ ॥" गतसर्वस्ववद्भूपे, ध्यायत्येवमधोमुखे । उवाच सचिवः खामिन् !, किमेवं दुर्मनायसे १ ॥ ६८ ॥ बभाषे भूपतिर्मत्रिन् !, पुत्रैरेभिरशिक्षितैः ॥ ध्वस्तो मे महिमा तेन दौर्मनस्यं श्रयाम्यहम् ! ॥ ६९ ॥ मन्यूचे दौर्मनस्येन कृतं यत्ते सुतोऽपरः ॥ सुरेन्द्रदत्तनामाऽस्ति, दौहित्रो मे कलानिधिः ॥ ७० ॥ राधावेधं विधातुं स प्रभूष्णुर्विद्यते प्रभो ! ॥ तदाकर्ण्याऽभ्यधाद्भूपो, मन्त्रिन्नाहं स्मरामि तम् ! ॥ ७१ ॥ राज्ञः पुरं ततो वृत्त - पत्रं तत्सचिवोऽमुचत् ॥ तद्वाचयित्वा स्मृत्वा च सर्व भूपोऽप्यमोदत ॥ ७२ ॥ काऽधुना स सुतोऽस्तीति, राज्ञोक्ते धीसखोऽपि तम् ॥ दर्शयामास भूपोऽपि तमालिङ्ग्येत्यवोचत ॥ ७३ ॥ राधावेधं साधयित्वा, वत्स ! केनाप्यसाधितम् ॥ राज्ययुक्तां कनीमेनां स्वीकुरु त्वं महामते ! ॥ ७४ ॥ ततः प्रमाणमादेशः पूज्याना - मित्युदीर्य सः ॥ स्तम्भस्य तस्य पार्श्वे च गत्वा चापमुपाददे ॥ ७५ ॥ अधिजीकृत्य तत्सत्य - सन्धः संधाय चाशुगम् ॥ ऊर्द्धमुष्टिरधोदृष्टि - स्तत्र तस्थौ च भूपभूः ॥ ७६ ॥ दध्यौ निर्वृत्तिकन्याऽपि वीक्ष्य तं रूपमन्मथम् ॥ अहो रूपमहो कान्ति रहो लावण्यमद्भुतम् ! ॥ ७७ ॥ ॥ एप विध्यति चेद्राधां तत्कृतार्था भवाम्यहम् ॥ ध्यायन्तीति | तदेकाग्र - चित्तासीद्योगिनीव सा ॥ ७८ ॥ तदा च तत्समीपस्था, दासेरास्ते चतुर्दिशम् ॥ चक्रुः कोलाहलं प्रोच्चै - स्तालिकास्फालनादिना ॥ ७९ ॥ तेऽपि द्वाविंशती राज- सुता उल्लण्ठभाषणैः ॥ असौ विध्यतु मा राधा - मित्य