SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्य 18 यनम् (३) उत्तराध्ययन खयंवरस्र काम-दोलाभां बिभ्रती करे ॥५३॥ दधाना श्वेतवस्त्राणि, व्यूतानीवेन्दुकान्तिभिः॥ हरन्ती खर्वधू गर्व, नेत्ररेव सविभ्रमैः ॥५४॥ दर्शनादपि विश्वेषां, विशां नितिदायिनी ॥ तस्थौ निर्वृतिकन्यापि, तस्य स्तम्भस्य ॥११२॥ सन्निधौ ॥ ५५॥ [ त्रिभिर्विशेषकम् ] अथोचे भूपतिज्येष्ठ-सुतं श्रीमालिसंज्ञकम् ॥ राधावेधात्कनीमेनां, राज्यं | चामुहि वत्स हे !॥ ५६ ॥ स त्वनभ्यासतश्चापा-कर्षणेप्यक्षमोऽभवत् ॥ तथापि धाय॑मालम्ब्य, कथञ्चित्तदुपाददे ॥ ५७॥ यत्र वा तत्र वा यातु, मुक्तः श्रीमालिना शरः ॥ इत्युक्त्वा सोऽमुचद्वाणं, सद्यः पाञ्चालिकां प्रति ॥ ५८॥ विशिखः स तु चक्रेणा-स्फल्य भग्नोऽपतद्भुवि ॥ अहो! कलावानिति सो-ऽहासि लोकैस्ततो भृशम् ! ॥ ५९॥ वीक्षापन्नस्ततो वीक्षा-म्बभूव भुवमेव सः॥ विविक्षुरिव पातालं, तया निन्दोत्थया हिया॥ ६०॥ शरः कस्याप्येव-18 दामेक-मतिचक्राम चक्रकम् ॥ कस्यापि द्वे त्रीणि कस्या-प्यन्येषां चान्यतो ययौ ॥६१॥ न पुनः कोऽपि राट्पुत्रो, राधावेधमसाधयत् ॥ मिथो नस्तुल्यता हानि-र्माऽभूदिति धिया किमु !॥ ६२॥ तद्विलोक्य सनिवेदं, दध्यावेवं धराधवः ॥ अमीभिस्तनयैर्लोक-समक्षं धर्षितोऽस्मि हा! ॥ ६३॥ भूतलव्यापिमत्कीर्ति-मूर्तिसंहारकारिणः॥ मम वैरिण एवामी, पुत्ररूपेण जज्ञिरे ! ॥ ६४ ॥ अमीभिः सत्कलाहीन-भूयोभिरपि कि सुतैः ? ॥ श्रेष्ठः कलावांस्त्वेको|ऽपि, क्षीराब्धेरिव चन्द्रमाः ! ॥ ६५ ॥ पुत्रो हि गुणवान् पित्रो-महानन्दाय जायते ॥ गुणहीनस्तु दुःखाय, वढेधूम इवाङ्गजः!॥ ६६ ॥ यदाहु:-"कामं श्यामवपुस्तथा मलिनयत्यावासवस्त्रादिकम् ॥ लोकं रोदयते भनक्ति
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy