________________
उत्तराध्ययन
तृतीयमध्य यनम् (३)
॥११३॥
पायान् वितेनिरे ॥ ८० ॥ स्खलिते सति ते शीर्ष, छेत्स्याव इति वादिनौ ॥ पाईयोस्तस्थतुस्तस्य, खगव्यग्रकरौ नरौ ॥८१॥ समीपस्थः कलाचार्यो-ऽप्येवं स्माह मुहुर्मुहुः ॥ स्खलिते ते वधो भावी, तद्भूयास्त्वं समाहितः॥ ८२॥ दासेरांस्तान् कुमारांश्चा-ऽगणयन् सुभटौ च तौ ॥ कुण्डिकातैलसंक्रान्त-चक्रान्तय॑स्तलोचनः ॥८३॥ लक्ष्ये । |निरुद्धया दृष्ट्या, ज्ञात्वा चक्राष्टकान्तरम् ॥ तदेकाग्रमनाः सद्यः, कुमारो व्यमुचच्छरम् ॥ ८४ ॥ [ युग्मम् ] प्रविश्य तेषां चक्राणा-मन्तराले शरोऽपि सः॥ क्षणाद्विव्याध राधाया, वामनेत्रकनीनिकाम् ॥ ८५ ॥ ततो लोकैः प्रमुदितै-श्चके जयजयारवः ॥ तदैकायकरस्थैर्य-लघुहस्तत्वशंसिभिः ॥ ८६ ॥ तदा निर्वृत्तिकन्याऽपि, मुखे तस्य प्रमोदभाक् ॥ कटाक्षमालिकां न्यास्थ-त्कण्ठे तु कुसुमस्रजम् ॥ ८७ ॥ तमोभिरिव लोकस्य, सुतैरेभिरभून्मम ॥ यन्मा-1 लिन्यं तदा पूर्ण-विधुनेव त्वया हृतम् ॥ ८८ ॥ तत्त्वयैव सुतेनाह-मस्मि पुत्रीत्युदीरयन् ॥ तदेन्द्रदत्तराजेन्द्रः, प्रेम्णा तं परिषखजे ॥ ८९ ॥ [ युग्मम् ] ततः कुमारस्तां कन्या-मुपायंस्त महामहैः ॥ इन्द्रदत्तनरेन्द्रोऽपि, तस्मै राज्यं ददौ क्रमात् ॥ ९ ॥ ते तु द्वाविंशतिः पूर्व-मनभ्यासात्तदा कथम् ॥ राधावेधं साधयन्ति, श्रयन्ति च नृपश्रियम् ? ॥९१॥ दिव्यानुभावादथ तेऽपि राधा-वेधं कुमाराः किल साधयेयुः॥ प्रमत्तचित्तस्तु जनो नरत्वा-झ्युतः पुनस्तन्न लभेत सद्यः ॥ ९२ ॥ इति राधावेधदृष्टान्तः सप्तमः ॥ ७॥ अथ चर्मदृष्टान्तस्तथा हिहृद एकोऽभवत् क्वापि, योजनानि सहस्रशः ॥ विस्तीर्णोऽगाधपानीयो, भूरिनीरचरैभृतः ॥ १॥ तस्स चोपरि
॥११३॥