SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १११ ॥ ॥ २५ ॥ तदस्माकं सुता एते, पाठनीया यथासुखम् ॥ ताडनीयास्तु युष्माभि-नैव निष्ठुरमानसैः ॥ २६ ॥ ततो दध्यावुपाध्यायो - ऽमीषामध्यापनान्मया || सम्प्राप्तं नैव सन्मान - मुपालम्भस्त्वलभ्यत ! ॥ २७ ॥ तदमीषां शूकलाश्व- देश्यानां दुष्टचेतसाम् ॥ अध्यापनप्रयासेन, ममातिबहुना कृतम् ! ॥ २८ ॥ तेनेत्युपेक्षिताः क्ष्माप - पुत्रास्ते सकलाः कलाः ॥ नाम्नैव जगृहुः सम्यक्, नत्वविन्दन्त काञ्चन ॥ २९ ॥ यतः -- “ नानुद्योगवता न च प्रवसता ना| त्मानमुत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेषिणा ॥ न भ्रूभङ्गविलासविस्मितमुखीं सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतामभिमतो विद्यागुणः प्राप्यते ! ॥ ३० ॥" तादृशानपि भूपस्तान् विवेद विदुषोऽखिलान् ॥ आन्तरङ्गं गुणं वेत्ति, परीक्षामन्तरा हि कः ? ॥ ३१ ॥ सपुत्रां मन्त्रिपुत्रीं तु, पूर्ववद्यस्मरन्नृपः ॥ गताहर्भुक्तमप्यल्पबुद्धयो हि स्मरन्ति न ! ॥ ३२ ॥ इतश्च मथुरापुर्या, जितशत्रोर्महीपतेः ॥ भूर्भुवः स्वर्वधूजैत्रा, सुता निर्वृतिरित्यभूत् ॥ ३३ ॥ तामशेषकलादक्षां प्राप्ताभिनवयौवनाम् ॥ अन्येद्युः प्राहिणोन्माता, परिष्कृत्य नृपान्तिके ॥ ३४ ॥ साऽपि गत्वा सभामध्ये, प्रणनाम महीधवम् ॥ तां निवेश्य निजोत्सङ्गे, नृपोप्येवमचिन्तयत् ॥ ३५ ॥ पाणिग्रहणयोग्याऽसौ सुताऽभूत्प्राप्तयौवना ॥ प्रायो भवन्ति भूपानां, नन्दनाश्च खयंवराः ॥ ३६ ॥ तदभीष्टेन भर्त्राऽसौ विवाह्येति विमृश्य सः ॥ सुते ! कस्ते वराऽभीष्टः, सस्नेहमिति पृष्टवान् ? ॥ ३७ ॥ सा प्रोचे यः पुमान् राधा - वेधं साधयति स्फुटम् ॥ खामिन्नहं वरि तृतीयमध्ययनम् (३) ॥ १११ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy