SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ SAUSASUSESSAY अभिज्ञानार्थमुशि-प्रोक्तानि वचनानि च ॥११॥ साभिज्ञानं धीसखोऽपि, तत्सर्वं पत्रके लिखत् ॥ नृपाज्ञयाऽऽनयत्तां च, खगेहे प्रसवोन्मुखीम् ॥ १२॥ गर्भकाले च सम्पूर्णे, साऽसूत सुतमुत्तमम् ॥ ततः प्रमुदितोऽमात्य-स्तस्य जन्मोत्सवं व्यधात् ॥ १३॥ सुरेन्द्रदत्त इत्याख्यां, तस्य चक्रे च सोत्सवम् ॥ सोऽप्यवर्धिष्ट तद्गहे, कल्पद्रुरिव नन्दने ॥ १४ ॥ अग्निकाख्यः पर्वतको, बहली सागराभिधः॥ दासेरा इति चत्वार-स्तस्याऽभूवन् सहोद्भवाः ॥१५॥ तैश्चतुर्भिः समं दासा-पत्यैः क्रीडां मनोरमाम् ॥ कुर्वाणः स कलाभ्यास-योग्यः समजनि क्रमात् ॥ १६ ॥ तं च मातामहोऽन्यधुः, कलाग्रहणहेतवे ॥ कलाचार्यस्य तस्यैवा-ऽभ्यासेऽमुञ्चन्महामहैः ॥ १७॥ मातामहकलाचार्यशिक्षाभिः सकला अपि ॥ क्रीडास्त्यक्त्वा कलाभ्यास-मेकचित्तो व्यधत्त सः ॥१८॥ दासेरास्ते कलाभ्यासा-वसरे पूर्वसंस्तवात् ॥ अन्तरायान् व्यधूस्तस्य, तुमुलाकर्षणादिना ॥ १९ ॥ तैरप्यस्खलितोत्साहः, कुर्वन् सोऽभ्यास-1 मन्वहम् ॥ स्वभाववत्सदभ्यस्ता-श्चक्रे द्वासप्ततिं कलाः ॥२०॥ विशेषाच धनुर्वेदा-भ्यासं स विदधे तथा ॥ असाधयद्यथाराधा-वेधमप्यनुवासरम् ॥ २१॥ ते तु वाविंशतिः सम्य-कलाभ्यासं न चक्रिरे ॥ कुर्वन्तो विविधां क्रीडा-मन्योन्यं वल्गनादिकाम् ॥ २२ ॥ पाठकेन प्रणुन्नास्तु, कलाग्रहणकर्मणि ॥ दुष्टवाक्यानि जल्पन्तो-ऽभूवं-18 स्तत्कुट्टनोद्यताः!॥ २३॥ तांश्च कम्बादिनाचार्य-स्ताडयद्यदि कर्हिचित् ॥ तदा रुदन्तस्ते गत्वा, खमातृणां न्यवेदयन् ॥ २४ ॥ ततस्तास्तं कलाचार्य-मित्युपालम्भयन् रुषा ॥ भवन्त्यस्मादृशां प्राय-स्तनयाः खलु दुर्लभाः!|
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy