________________
उत्तराध्ययन
॥ १०८ ॥
गम्यं नैवास्मद्वेश्मनि त्वया ॥ इत्युक्त्वा तं च निष्काश्य, गेहात्सागान्नृपान्तिकम् ॥ २०६ ॥ इत्यूचे च प्रभो ! दत्त, तं वरं मम साम्प्रतम् ॥ नृपः प्रोचे यदिष्टं ते, तदाख्याहि यथा ददे ॥ २०७ ॥ मूलदेवं विना नान्यः कोऽपि प्रेष्यो मदालये ॥ अचलश्चायमागच्छ - न्निवार्य इति साऽवदत् ॥ २०८ ॥ अस्त्वेवं किन्तु को हेतु - रिति पृष्टेऽथ भूभृता ॥ देवदत्ताज्ञयावार्ता, तामवोचत माधवी ॥ २०९ ॥ रुष्टोऽथ पार्थिवः सार्थ - वाहमाहूय तं जगौ ॥ रे ! किमत्राऽधिपोऽसि त्वं यदेवं कुरुषे बलम् ? ॥ २१० ॥ देवदत्तामूलदेवौ, रवभूतौ पुरे मम ॥ यत्त्वया धर्षितौ तत्त्वां मारयिष्यामि साम्प्रतम् ॥ २१९ ॥ क्षुद्रेणानेन भूजाने !, किं हतेनेति वादिनी ॥ देवदत्ताऽमोचयत्तं भूप| श्वेत्यवदत्तदा ॥ २१२ ॥ अस्या वाक्येन मुक्तस्त्वं यद्यप्यचल ! सम्प्रति ॥ तथापि मूलदेवेऽत्रा - ऽऽनीते शुद्धिर्भवेतव ॥ २१३ ॥ अचलोऽथ नृपं नत्वा - ऽन्वेषयामास सर्वतः ॥ मूलदेवं न तु प्राप, निर्भाग्य इव सेवधिम् ॥ २१४ ॥ तया न्यूनतया भूपा-झीतः सार्थपतिस्ततः ॥ अगात्पारसकूलं द्रागू, भाण्डान्यादाय वाहनैः ॥ २१५ ॥ इतश्च मूलदेवोऽपि तद्राज्यमपि नीरसं ॥ मन्यमानो विना देव - दत्तां निर्लवणान्नवत् ॥ २१६ ॥ प्राहिणोद्देवदत्तायै, लेख | सहूतपाणिना । साऽपि तं वाचयामासा - ऽऽनन्दापूर्णमना इति ॥ २१७ ॥ [ युग्मम् ] खस्ति वेण्णातटान्मूलदेवेनोज्जयनीस्थिता ॥ आलिंग्यालाप्यते देव - दत्ता चित्ताजहंसिका ॥ २९८ ॥ अस्तीह कुशलं देव - गुरुपादप्रसादतः ॥ त्वयाऽपि स्वाङ्गवार्तत्व - वार्ता ज्ञाप्या मुदे मम ॥ २१९ ॥ किञ्च साधोर्मया दत्तं दानं तद्वीक्ष्य मां सुरी ॥ ऊचे
तृतीयमध्ययनम् (३)
॥ १०८ ॥