SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१०५॥ 562-%%*****5454 M॥ १२२ ॥ नास्याम्यहं देवदत्ते !, नानीयं प्रगुणीकुरु ॥ साऽवादीदासने तर्हि, स्नानाऽत्रोपविश्यताम् ॥१२३॥ ततीयमध्य स प्रोचेऽत्रैव पर्यङ्के-ऽभ्यक्तः स्नातश्च साम्बरः॥ खप्नेऽद्याऽहं स च खप्नो, भवेत्सत्यापितः श्रिये ॥ १२४ ॥ स्त्रास्या- यनम् (३) म्यहं तदत्रैव, तेनेत्युक्ते जगाद सा ॥ खामिन्नेवमिदं हृद्यं, तूलिकादि विनंक्ष्यति ॥ १२५॥ अचलोऽप्यब्रवीत्तर्हि, ४ दास्ये सर्वमितः शुभम् ॥ अकाप्युवाच किं पुत्रि!, भर्तुरिष्टं करोषि न ॥ १२६ ॥ ततः परवशा देव-दत्ता दूनमना अपि ॥ अभ्यज्योद्वर्तयामास, पर्यङ्कस्थितमेव तम् ॥ १२७ ॥ उष्णैः खलिजलायैस्तं, स्त्रपयामास सा ततः॥ तल्पा-3 धःस्थो मूलदेव-स्तैरभियत सर्वतः॥ १२८ ॥ सोऽथ दध्यौ ममाप्यद्या-ऽऽपतितं व्यसनं महत् ॥प्राणिनः प्राज्यरागस्य, किं वा दुःखं न सम्भवेत् ! ॥ १२९ ॥ यतः-"देशत्यागं वह्नितापं, कुट्टनं च मुहुर्मुहुः ॥रागातिरेकान्मजिष्ठा-ऽप्यनुते किं पुनः पुमान् ! ॥ १३० ॥" तदिदानीमुपायं कं, कुर्वे तिष्ठामि यामि वा ॥ दिग्मूढवदिति ध्यायंस्तत्रास्थाद्भूर्तराट् तदा ॥ १३१ ततोऽचलभटान् दृष्टि-संज्ञयाऽऽहूय कुट्टिनी ॥ तयैवाऽचलमादिक्ष-द्भूतॊ निष्काश्यतामिति ॥ १३२ ॥ ततस्तमचलो धृत्वा, केशपाशे समाकृषत् ॥ इति चोवाच रे ! ब्रूहि, शरणं तव कोऽधुना ? ॥ १३३ ॥ मया भूरितवित्तैः, खीकृतां गणिकामिमाम् ॥ रिरंसोस्तेऽधुना ब्रूहि, कुर्वेऽहं कश्च निग्रहम् ? ॥१३४ ॥ ॥१०५॥ मूलदेवोऽथ परितः, प्रेक्ष्य शस्त्रोद्भटान् भटान् ॥ इति दध्यौ वलं कुर्वे, चेत्तदा जीवितं क्व मे ? ॥ १३५ ॥ निरायधोऽहं कर्तव्यं, वैरनिर्यातनं च मे ॥ तद्बलावसरो नाय-मिति ध्यात्वेत्युवाच सः॥ १३६ ॥ यत्तुभ्यं रोचते तत्त्वं, मान दृष्टि-संज्ञयाऽ चोवाच रे ! ब्रूहि, म॥१३४॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy