SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ साम्प्रतं कुरु सत्वरम् ॥ तच्छ्रुत्वाऽचिन्तयत्सार्थ-पतिरित्थं महामतिः ॥ १३७ ॥ महापुरुष इत्येष, रूपेणैव निरू-18 प्यते ॥ सुलभानि च संसारे, व्यसनानि सतामपि ! ॥ १३८ ॥ यदुक्तं-“कस्य स्यान्न स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य ॥ कस्येह सुखं नित्यं, दैवेन न खण्डितः को वा ? ॥१३९॥” दैवादापदमापन्न-स्तन्नायं निग्रहोचितः॥ विमृश्येत्यचलः प्रोचे, मूलदेवं महामनाः!॥ १४०॥ इतोऽपराधान्मुक्तोऽसि, प्राप्तोप्येनां दशां मया ॥ तत्त्वयाप्युपकर्तव्य-मीदृशे समये मम ! ॥ १४१॥ तेनेत्युक्त्वा विमुक्तोसौ, सद्यो निर्गत्य तद्गृहात् ॥ पुरीबहिःस्थे सरसि, सात्वा वस्त्राणि धौतवान् ॥ १४२ ॥ दध्यौ चेत्युन्मना मायां, कृत्वाऽनेनाऽस्मि वञ्चितः॥ तदुपायं वैरशुद्धेः, क्वापि गत्वा करोम्यहम् ! ॥ १४३॥ ध्यायन्नित्यचलन्मूल-देवो वेण्णातटं प्रति ॥ तत्र मार्गेऽटवीं चैकां, प्राप द्वादशयोजनीम् ॥ १४४ ॥ विना सहायं दुष्प्राप-पारां तामवधारयन् ॥ सहायं मार्गयन्मार्ग-मुखेऽटव्याः स तस्थिवान् | ॥ १४५ ॥ तदा च सुन्दराकारः, शम्बलस्थगिकाधरः ॥ विप्रः कुतोऽपि टक्काह्व-जातिस्तत्र समाययौ ॥ १४६ ॥ तुष्टस्ततोऽवदन्मूल-देवस्तमिति सादरम् ॥ कियहरं क' च ग्रामे, गन्तव्यं ते द्विजोत्तम ! ॥ १४७ ॥ द्विजो जगाद यास्यामि, कान्तारात्परतः स्थितम् ॥ ग्रामं वीरनिधानाख्यं, ब्रूहि क्व त्वं गमिष्यसि ? ॥ १४८॥ धूर्तोऽभ्यधत्त गन्तव्यं, मम वेण्णातटे पुरे ॥ द्विजोऽवादीत्तदाऽऽगच्छा-तिगच्छावो यथाऽटवीम् ॥ १४९ ॥ तौ ब्रजन्ती बने | मध्यं-दिने पल्वलमामुताम् ॥क्षणं विश्रम्यतामत्रे-त्यूचे तत्राऽपरं द्विजः ॥१५०॥ ततः प्रक्षाल्य वदन-पाणिपादादि
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy