________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
॥१०४॥
यान्तं मूलदेवं, ज्ञात्वा सोऽन्तः क्रुधं दधौ ॥ रोपः स्यात्प्राणिनां प्रायः, एकद्रव्याभिलाषिणाम् ! ॥ ९४॥ छिद्राणि मूलदेवस्या-ऽन्वेषयामास सोऽन्वहम् ॥ तद्भिया न ययौ तस्याः, सौधे धूतॊ विना छलम् ॥९५॥ अथोचे | देवदत्तां त-माता कैतवसेवधिम् ॥ कितवं मूलदेवाहूं, निद्रव्यं मुञ्च नन्दने !॥ ९६॥ भूरिवित्तप्रदे नित्य-मचले निश्चला भव ॥ एकत्र कोशे द्वौ खड्गौ, न हि मातः कदाचन !॥९७॥ देवदत्ताऽब्रवीन्मातः!, केवलं धनरागिणी ॥ नास्म्यहं किन्तु मे भूयान् , प्रतिवन्धो गुणोपरि ! ॥९८ ॥ क्रोधाध्माताऽवदन्माता, धूर्ते स्युस्तत्र के गुणाः ॥ देवदत्ता ततोऽवादी-तद्गुणाक्षिप्तमानसा ॥९९ ॥ दक्षो दाक्षिण्यवान् धीरः, कलावेदी प्रियंवदः ॥ दाता विशेषवि|चायं, तन्नवाऽमुं जहाम्यहम् ॥१०॥ ततः सा कुट्टिनी कोपा-विष्टा दुष्टा निजाङ्गजाम् ॥ प्रतिबोधयितुं नैकान्, दृष्टान्तानित्यदीदृशत् ॥१०१॥ सा यावकेऽर्थितेऽदात्तं, नीरसं दारु चन्दने ॥ माल्ये निर्माल्यमिक्षौ च, तत्प्रान्त नीरमासवे ॥१०२॥ किमेतदिति सा पुत्र्या, पृष्टा चैवमवोचत ॥ इदं याकप्रियस्तेऽसौ, ताक् तं मुञ्च तद्रुतम् ॥१.३॥ देवदत्ताऽभ्यधान्मातः !, परीक्षामविधाय किम् ॥ तमेतत्सममाख्यासि, मूखों मणिमिवोपलम् ? ॥१०४॥ | परीक्ष्यतामयं तर्हि, जनन्येत्युदिता सुता ॥ इथून प्रार्थयितुं दासी, प्राहिणोदचलान्तिके ॥१०५॥ देवदत्ता याचते
त्वा-मिक्षुनिति तयोदितः ॥ इक्षभिः शकटं भृत्वा-ऽचलः प्रेषीत्प्रमोदतः॥१०६ ॥ तदृष्ट्वाऽक्काऽवदत्पश्या-ऽचल| स्यौदार्यमद्भुतम् ॥ प्रैषीन्मानातिगानिक्षून् , कल्पवृक्ष इवाशु यः ॥१०७ ॥ ततः सुता जगौ मात-यद्यहं स्यां करे
॥१०४॥